Skip to main content

Synonyma

nāga-ayuta-prāṇānām
silní jako deset tisíc slonů — Śrīmad-bhāgavatam 5.17.12
nāga-ayuta-prāṇāḥ
mocní jako deset tisíc slonů — Śrīmad-bhāgavatam 8.21.16-17
nāga-punnāga-campakaiḥ
stromy nāga, punnāga a campakaŚrīmad-bhāgavatam 4.6.14-15
kusumbha-vaikaṅka-trikūṭa-śiśira-pataṅga-rucaka-niṣadha-śinīvāsa-kapila- śaṅkha-vaidūrya-jārudhi-haṁsa-ṛṣabha-nāga-kālañjara-nārada
jména hor — Śrīmad-bhāgavatam 5.16.26
nāga-indram
do krále hadů, Vāsukiho — Śrīmad-bhāgavatam 8.7.11
nāga-rāja-kumāryaḥ
neprovdané princezny hadích králů — Śrīmad-bhāgavatam 5.25.5
nāga-loka-patayaḥ
vládci Nāgalok — Śrīmad-bhāgavatam 5.24.31
nāga-nāthāḥ
vládci Nāgaloky (pod Zemí) — Śrīmad-bhāgavatam 2.6.43-45
nāga
nāgakeśara — Śrīmad-bhāgavatam 3.15.19
živých bytostí, jejichž těla připomínají těla hadů — Śrīmad-bhāgavatam 5.24.9
nāga — Śrīmad-bhāgavatam 8.2.14-19
nāga-vadhvaḥ
manželky hadího démona — Śrīmad-bhāgavatam 5.17.20
nāga-rājam
krále Nāgů neboli hadů — Śrīmad-bhāgavatam 8.7.1