Skip to main content

Synonyma

mṛtyu-bhaye
strach ze smrti — Śrīmad-bhāgavatam 7.15.46
jelikož se obával sebevraždy — Śrī caitanya-caritāmṛta Madhya 5.84
mṛtyu-gaja-bhayāt
ze strachu před slonem smrti — Śrīmad-bhāgavatam 5.14.33
mṛtyu-vyāla-bhītaḥ
obávající se hada v podobě smrti — Śrīmad-bhāgavatam 10.3.27
mṛtyu- grastaḥ
ačkoliv bezprostředně ohrožena smrtí — Śrīmad-bhāgavatam 8.6.21
mṛtyu ha-uka
ať zemřu — Śrī caitanya-caritāmṛta Madhya 15.151
jarā-mṛtyu-harām
jenž může odvrátit invaliditu, stáří a smrt — Śrīmad-bhāgavatam 8.9.21
mṛtyu-hāsaḥ
moc smrti. — Śrīmad-bhāgavatam 3.27.30
mṛtyu-kāle
když doba smrti — Śrīmad-bhāgavatam 6.1.27
mṛtyu-mukhāt
ze chřtánu smrti — Śrīmad-bhāgavatam 10.7.30
mṛtyu
smrti — Bg. 9.3, Bg. 12.6-7, Bg. 13.8-12, Bg. 14.20, Śrīmad-bhāgavatam 1.14.14, Śrīmad-bhāgavatam 6.12.14, Śrīmad-bhāgavatam 6.14.55, Śrīmad-bhāgavatam 6.17.23
při umírání — Śrīmad-bhāgavatam 4.29.71
předčasná smrt — Śrīmad-bhāgavatam 5.16.25
smrt — Śrīmad-bhāgavatam 7.1.42
mṛtyu-pāśa
řetěz zrození a smrti — Śrīmad-bhāgavatam 3.14.5
mṛtyu-pāśaiḥ
pouty smrti — Śrīmad-bhāgavatam 3.18.10
mṛtyu-pāśāt
z provazů smrti — Śrīmad-bhāgavatam 6.3.23
mṛtyu- patham
hmotný život opakovaného rození a umírání — Śrīmad-bhāgavatam 9.8.13