Skip to main content

Synonyma

ei nava mūle
v těchto devíti kořenech — Śrī caitanya-caritāmṛta Ādi 9.13-15
karṇa-mūle
u kořene ucha — Śrīmad-bhāgavatam 3.19.25
kṛtta-mūle
s useknutými kořeny — Śrīmad-bhāgavatam 7.2.9
mūle
u jejich chodidel — Śrīmad-bhāgavatam 4.21.32
na úpatí — Śrīmad-bhāgavatam 5.16.7
těsně pod úrovní — Śrīmad-bhāgavatam 5.25.13
s kořínky — Śrī caitanya-caritāmṛta Madhya 4.70
kořínky — Śrī caitanya-caritāmṛta Antya 6.226
puccha-mūle
u kořene ocasu — Śrīmad-bhāgavatam 5.23.5
pāda-mūle
u nohou — Śrīmad-bhāgavatam 6.14.50-51
u lotosových nohou — Śrīmad-bhāgavatam 7.1.38
sva-pāda-mūle
u svých lotosových nohou — Śrīmad-bhāgavatam 7.9.5
tat-pāda-mūle
u lotosových nohou Pána — Śrīmad-bhāgavatam 9.4.61
vṛkṣa-mūle
v kmen stromu — Śrī caitanya-caritāmṛta Ādi 9.13-15
pod stromem — Śrī caitanya-caritāmṛta Antya 6.44
phala-mūle
různé druhy ovoce a kořínků — Śrī caitanya-caritāmṛta Madhya 3.46
s kořínky a ovocem — Śrī caitanya-caritāmṛta Madhya 17.62-63
sei vṛkṣa-mūle
pod ten strom — Śrī caitanya-caritāmṛta Antya 6.126
vinā-mūle
bez platu — Śrī caitanya-caritāmṛta Antya 17.46