Skip to main content

Synonyma

guṇḍicā mārjana
mytí a uklízení chrámu Guṇḍici. — Śrī caitanya-caritāmṛta Madhya 1.133
mytí a úklid chrámu Guṇḍici — Śrī caitanya-caritāmṛta Antya 1.62
guṇḍicā-mandira-mārjana
mytí chrámu Guṇḍici — Śrī caitanya-caritāmṛta Madhya 12.73
guṇḍicā-mārjana-līlā
zábavy mytí chrámu Guṇḍici — Śrī caitanya-caritāmṛta Madhya 12.221
guṇḍicā-mārjana
mytí chrámu Guṇḍici — Śrī caitanya-caritāmṛta Antya 6.243
čištění chrámu Guṇḍici — Śrī caitanya-caritāmṛta Antya 12.61
hareḥ mandira-mārjana-ādiṣu
k činnostem, jako je uklízení chrámu Hariho, Nejvyššího Pána — Śrīmad-bhāgavatam 9.4.18-20
mārjana kari'
když bylo očištěno — Śrī caitanya-caritāmṛta Madhya 4.63
kariyā mārjana
utírající si rukama. — Śrī caitanya-caritāmṛta Madhya 15.58
kṣālana-mārjana
mytí a vytírání — Śrī caitanya-caritāmṛta Madhya 12.115
mārjana-kṣālana
čištění a mytí. — Śrī caitanya-caritāmṛta Madhya 25.251
mandira-mārjana
mytí chrámu — Śrī caitanya-caritāmṛta Madhya 12.76
mandira mārjana
čištění chrámu. — Śrī caitanya-caritāmṛta Madhya 12.100
mandira-mārjana-ādiṣu
čištěním chrámu Hariho a dalšími podobnými povinnostmi — Śrī caitanya-caritāmṛta Madhya 22.137-139
mārjana
očista — Śrī caitanya-caritāmṛta Ādi 4.183
umytí. — Śrī caitanya-caritāmṛta Madhya 4.38
očištění — Śrī caitanya-caritāmṛta Madhya 8.51-52
umytí — Śrī caitanya-caritāmṛta Madhya 12.81
čištění — Śrī caitanya-caritāmṛta Madhya 12.92
umytý — Śrī caitanya-caritāmṛta Madhya 12.105
uklízení. — Śrī caitanya-caritāmṛta Antya 8.28
čištění. — Śrī caitanya-caritāmṛta Antya 10.103
ucchiṣṭa-mārjana
mytí nádobí — Śrī caitanya-caritāmṛta Ādi 10.155
mārjana-śodhana
poctivý úklid — Śrī caitanya-caritāmṛta Madhya 12.83
siṁhāsanera mārjana
umytí Pánova sedátka — Śrī caitanya-caritāmṛta Madhya 12.99