Skip to main content

Synonyma

muni
velcí mudrci — Śrīmad-bhāgavatam 4.1.22, Śrīmad-bhāgavatam 4.24.12
mudrců — Śrīmad-bhāgavatam 4.16.1
a velkých mudrců — Śrīmad-bhāgavatam 5.25.7
mudrci — Śrīmad-bhāgavatam 6.5.3
mudrc — Śrī caitanya-caritāmṛta Ādi 3.47
velký světec — Śrī caitanya-caritāmṛta Ādi 14.86
mudrci. — Śrī caitanya-caritāmṛta Ādi 17.158
velký mudrc Mahāmuni Vyāsadeva — Śrī caitanya-caritāmṛta Madhya 20.354
slovo muniŚrī caitanya-caritāmṛta Madhya 24.14
říká se jim muni. — Śrī caitanya-caritāmṛta Madhya 24.15
muniŚrī caitanya-caritāmṛta Madhya 24.162, Śrī caitanya-caritāmṛta Madhya 24.293
svaté osoby — Śrī caitanya-caritāmṛta Madhya 24.224
muni-vratāḥ
složte slib velkých mudrců, slib mlčení — Śrīmad-bhāgavatam 4.24.71
muni-vrataiḥ
jako velcí mudrci — Śrīmad-bhāgavatam 4.25.19
muni-vat
jako mudrc — Śrīmad-bhāgavatam 4.25.28
muni-varaḥ
velký mudrc Jaḍa Bharata — Śrīmad-bhāgavatam 5.10.14
muni-sattamāḥ
ó nejlepší z mudrců. — Śrīmad-bhāgavatam 6.4.3
všichni velcí shromáždění mudrci — Śrīmad-bhāgavatam 9.13.7
muni-saṁsadi
v přítomnosti velkých světců — Śrīmad-bhāgavatam 6.17.4-5
muni-sammatān
jež uznávají velcí muniové, filozofové a světci — Śrīmad-bhāgavatam 7.12.17
muni-priyam
jak doporučují velcí mudrci. — Śrīmad-bhāgavatam 9.2.10
vyāsa-muni
Vyāsadeva. — Śrī caitanya-caritāmṛta Ādi 1.67
muni-śabde
slovem muniŚrī caitanya-caritāmṛta Madhya 24.15, Śrī caitanya-caritāmṛta Madhya 24.175
muñi
jsem — Śrī caitanya-caritāmṛta Ādi 1.40, Śrī caitanya-caritāmṛta Ādi 5.205
já. — Śrī caitanya-caritāmṛta Ādi 4.151
Já — Śrī caitanya-caritāmṛta Ādi 5.134, Śrī caitanya-caritāmṛta Ādi 6.86, Śrī caitanya-caritāmṛta Ādi 6.93, Śrī caitanya-caritāmṛta Ādi 16.103, Śrī caitanya-caritāmṛta Ādi 17.130, Śrī caitanya-caritāmṛta Madhya 3.39, Śrī caitanya-caritāmṛta Madhya 6.230, Śrī caitanya-caritāmṛta Madhya 6.230, Śrī caitanya-caritāmṛta Madhya 7.10, Śrī caitanya-caritāmṛta Madhya 13.149, Śrī caitanya-caritāmṛta Madhya 15.52, Śrī caitanya-caritāmṛta Madhya 15.53, Śrī caitanya-caritāmṛta Madhya 15.58, Śrī caitanya-caritāmṛta Madhya 17.77, Śrī caitanya-caritāmṛta Madhya 23.123, Śrī caitanya-caritāmṛta Antya 2.132, Śrī caitanya-caritāmṛta Antya 4.185, Śrī caitanya-caritāmṛta Antya 9.39, Śrī caitanya-caritāmṛta Antya 15.79
já — Śrī caitanya-caritāmṛta Ādi 5.180, Śrī caitanya-caritāmṛta Ādi 5.197, Śrī caitanya-caritāmṛta Ādi 5.205, Śrī caitanya-caritāmṛta Ādi 6.45, Śrī caitanya-caritāmṛta Ādi 6.80, Śrī caitanya-caritāmṛta Ādi 7.54, Śrī caitanya-caritāmṛta Ādi 8.83, Śrī caitanya-caritāmṛta Ādi 13.83, Śrī caitanya-caritāmṛta Ādi 17.62, Śrī caitanya-caritāmṛta Ādi 17.189, Śrī caitanya-caritāmṛta Ādi 17.191, Śrī caitanya-caritāmṛta Madhya 3.62, Śrī caitanya-caritāmṛta Madhya 3.63, Śrī caitanya-caritāmṛta Madhya 3.169, Śrī caitanya-caritāmṛta Madhya 3.170, Śrī caitanya-caritāmṛta Madhya 3.171, Śrī caitanya-caritāmṛta Madhya 3.195, Śrī caitanya-caritāmṛta Madhya 4.45, Śrī caitanya-caritāmṛta Madhya 5.66, Śrī caitanya-caritāmṛta Madhya 5.66, Śrī caitanya-caritāmṛta Madhya 5.67, Śrī caitanya-caritāmṛta Madhya 5.104, Śrī caitanya-caritāmṛta Madhya 6.39, Śrī caitanya-caritāmṛta Madhya 6.200, Śrī caitanya-caritāmṛta Madhya 8.35, Śrī caitanya-caritāmṛta Madhya 8.268, Śrī caitanya-caritāmṛta Madhya 10.124, Śrī caitanya-caritāmṛta Madhya 10.125, Śrī caitanya-caritāmṛta Madhya 10.134, Śrī caitanya-caritāmṛta Madhya 10.175, Śrī caitanya-caritāmṛta Madhya 11.156, Śrī caitanya-caritāmṛta Madhya 11.165, Śrī caitanya-caritāmṛta Madhya 11.188, Śrī caitanya-caritāmṛta Madhya 12.20, Śrī caitanya-caritāmṛta Madhya 12.161, Śrī caitanya-caritāmṛta Madhya 15.149, Śrī caitanya-caritāmṛta Madhya 15.163, Śrī caitanya-caritāmṛta Madhya 15.243, Śrī caitanya-caritāmṛta Madhya 15.293, Śrī caitanya-caritāmṛta Madhya 16.235, Śrī caitanya-caritāmṛta Madhya 17.78, Śrī caitanya-caritāmṛta Madhya 18.86, Śrī caitanya-caritāmṛta Madhya 18.87, Śrī caitanya-caritāmṛta Madhya 18.201, Śrī caitanya-caritāmṛta Madhya 18.202, Śrī caitanya-caritāmṛta Madhya 18.224, Śrī caitanya-caritāmṛta Madhya 19.67, Śrī caitanya-caritāmṛta Madhya 19.239, Śrī caitanya-caritāmṛta Madhya 19.239, Śrī caitanya-caritāmṛta Madhya 20.351, Śrī caitanya-caritāmṛta Madhya 21.25, Śrī caitanya-caritāmṛta Madhya 21.25, Śrī caitanya-caritāmṛta Madhya 23.120, Śrī caitanya-caritāmṛta Madhya 24.253, Śrī caitanya-caritāmṛta Madhya 24.325, Śrī caitanya-caritāmṛta Madhya 25.272, Śrī caitanya-caritāmṛta Antya 1.173, Śrī caitanya-caritāmṛta Antya 3.132, Śrī caitanya-caritāmṛta Antya 4.75, Śrī caitanya-caritāmṛta Antya 4.152, Śrī caitanya-caritāmṛta Antya 4.236, Śrī caitanya-caritāmṛta Antya 5.5, Śrī caitanya-caritāmṛta Antya 5.139, Śrī caitanya-caritāmṛta Antya 6.232, Śrī caitanya-caritāmṛta Antya 8.25, Śrī caitanya-caritāmṛta Antya 12.94, Śrī caitanya-caritāmṛta Antya 20.151
Já jsem — Śrī caitanya-caritāmṛta Ādi 6.93
já (jsem) — Śrī caitanya-caritāmṛta Ādi 17.49
muñi nācoṅ
budu tančit — Śrī caitanya-caritāmṛta Ādi 10.19
āinu muñi
přišel jsem — Śrī caitanya-caritāmṛta Antya 4.151
rata muñi
jsem zcela pohroužený — Śrī caitanya-caritāmṛta Antya 11.27
muñi'
já jsem — Śrī caitanya-caritāmṛta Antya 12.57