Skip to main content

Synonyma

mukhe
ústně — Śrī caitanya-caritāmṛta Antya 6.23
svayaṁvara-mukhe
při výběru ženicha — Śrīmad-bhāgavatam 1.15.7
yat-mukhe
Jehož ústa — Śrīmad-bhāgavatam 4.21.41
nava-mukhe
v těle s devíti branami — Śrīmad-bhāgavatam 4.28.60
tretā-mukhe
na počátku Tretā-yugy — Śrīmad-bhāgavatam 6.10.16
na začátku Tretā-yugy — Śrīmad-bhāgavatam 9.14.49
āji-mukhe
na samotném počátku bitvy — Śrīmad-bhāgavatam 6.10.29
vipra-mukhe
ústy brāhmaṇyŚrīmad-bhāgavatam 7.14.17
brāhmaṇůmŚrī caitanya-caritāmṛta Madhya 1.112
raṇa-mukhe
v čele bitvy — Śrīmad-bhāgavatam 8.10.19-24
śata-mukhe
stovkami úst — Śrī caitanya-caritāmṛta Ādi 4.255
yāṅra mukhe
z jehož úst — Śrī caitanya-caritāmṛta Ādi 5.122
v jehož ústech — Śrī caitanya-caritāmṛta Madhya 8.311, Śrī caitanya-caritāmṛta Madhya 15.106, Śrī caitanya-caritāmṛta Madhya 15.111
sahasra-mukhe
s tisíci úst — Śrī caitanya-caritāmṛta Ādi 10.41
Anantadeva, který má tisíce úst — Śrī caitanya-caritāmṛta Antya 17.64
nija-mukhe
vlastními ústy — Śrī caitanya-caritāmṛta Ādi 16.39
nimāñi-mukhe
v ústech tohoto chlapce Nimāie — Śrī caitanya-caritāmṛta Ādi 16.90
tomāra mukhe
z tvých úst — Śrī caitanya-caritāmṛta Ādi 16.104
ve tvých ústech — Śrī caitanya-caritāmṛta Ādi 17.217
ze tvých úst — Śrī caitanya-caritāmṛta Madhya 8.50
ze tvých úst. — Śrī caitanya-caritāmṛta Madhya 8.101
prabhu-mukhe
z úst Pána Śrī Caitanyi Mahāprabhua — Śrī caitanya-caritāmṛta Madhya 1.60
śrī-mukhe
z úst Pána Śrī Caitanyi Mahāprabhua — Śrī caitanya-caritāmṛta Madhya 4.170
svými vlastními ústy — Śrī caitanya-caritāmṛta Madhya 4.210
z Tvých vlastních úst — Śrī caitanya-caritāmṛta Madhya 15.103
jehož ústy — Śrī caitanya-caritāmṛta Antya 5.160
ze Tvých transcendentálních úst — Śrī caitanya-caritāmṛta Antya 6.232
nityānanda-mukhe
z úst Pána Nityānandy Prabhua — Śrī caitanya-caritāmṛta Madhya 5.134
sei mukhe
stejnými ústy — Śrī caitanya-caritāmṛta Madhya 12.183
ūrdhva-mukhe
s tváří obrácenou vzhůru — Śrī caitanya-caritāmṛta Madhya 13.76
s tváří obrácenou nahoru — Śrī caitanya-caritāmṛta Antya 9.24
tāṅra mukhe
z Pánových úst — Śrī caitanya-caritāmṛta Madhya 17.48-49
z úst těch, kdo takto zpívají — Śrī caitanya-caritāmṛta Madhya 17.48-49
a z jeho úst — Śrī caitanya-caritāmṛta Madhya 17.48-49
z jeho úst — Śrī caitanya-caritāmṛta Antya 5.7, Śrī caitanya-caritāmṛta Antya 12.99, Śrī caitanya-caritāmṛta Antya 14.83
do úst Pána Nityānandy Prabhua — Śrī caitanya-caritāmṛta Antya 6.80
sanātana-mukhe
ze Sanātanových úst — Śrī caitanya-caritāmṛta Madhya 17.74
tāra mukhe
do jeho úst — Śrī caitanya-caritāmṛta Madhya 17.127
z jejich úst — Śrī caitanya-caritāmṛta Madhya 17.130
do jejich úst — Śrī caitanya-caritāmṛta Madhya 17.143