Skip to main content

Synonyma

mukha-agninā
ohněm vycházejícím z úst — Śrīmad-bhāgavatam 9.6.23-24
tvat-mukha-ambhoja-cyutam
pramenící z tvých lotosových úst — Śrīmad-bhāgavatam 10.1.13
mukha-ambhojam
jeho obličej, který dříve připomínal lotosový květ — Śrīmad-bhāgavatam 7.2.29-31
mukha-ambujam
jeho obličej, který je jako lotosový květ. — Śrīmad-bhāgavatam 4.8.66
obličej podobný lotosu. — Śrīmad-bhāgavatam 8.5.45
mukha-ambujaḥ
lotosový květ Jeho obličeje — Śrīmad-bhāgavatam 1.9.24
śrī-mukha- ambujām
jehož nádherný obličej podobný lotosu — Śrīmad-bhāgavatam 8.6.3-7
mukha-amburuha
lotosových úst — Śrīmad-bhāgavatam 2.4.24
mukha-analena
ohněm vycházejícím z Jeho úst — Śrīmad-bhāgavatam 2.2.26
mukha-aravindam
obličej jako lotosový květ — Śrīmad-bhāgavatam 3.2.20
bhrukuṭī-mukha
vzhledem k Jeho zamračené tváři — Śrīmad-bhāgavatam 7.8.19-22
mukha-paṅkaja-bhūtayaḥ
jejichž obličeje podobné lotosům vyzařovaly neobyčejnou krásu — Śrīmad-bhāgavatam 10.5.10
mukha-cyutaḥ
předávané z úst — Śrīmad-bhāgavatam 4.20.25
madhura-mukha-rasa
velice sladkých slov vycházejících z Tvých úst — Śrīmad-bhāgavatam 6.9.41
mukha-padma
lotosová tvář — Śrīmad-bhāgavatam 3.5.41
mukha
z úst — Śrīmad-bhāgavatam 4.20.24, Śrīmad-bhāgavatam 4.29.84, Śrīmad-bhāgavatam 4.31.24
tlamami — Śrīmad-bhāgavatam 8.7.14
tvář — Śrīmad-bhāgavatam 8.8.41-46, Śrī caitanya-caritāmṛta Ādi 4.193, Śrī caitanya-caritāmṛta Ādi 5.188, Śrī caitanya-caritāmṛta Ādi 6.38, Śrī caitanya-caritāmṛta Madhya 3.142, Śrī caitanya-caritāmṛta Madhya 3.151, Śrī caitanya-caritāmṛta Madhya 13.169, Śrī caitanya-caritāmṛta Madhya 15.263, Śrī caitanya-caritāmṛta Madhya 21.135, Śrī caitanya-caritāmṛta Madhya 21.138, Śrī caitanya-caritāmṛta Antya 8.24, Śrī caitanya-caritāmṛta Antya 15.71, Śrī caitanya-caritāmṛta Antya 17.33, Śrī caitanya-caritāmṛta Antya 19.37, Śrī caitanya-caritāmṛta Antya 19.58
ústa — Śrīmad-bhāgavatam 9.10.31, Śrī caitanya-caritāmṛta Madhya 1.279, Śrī caitanya-caritāmṛta Madhya 2.7, Śrī caitanya-caritāmṛta Madhya 8.193, Śrī caitanya-caritāmṛta Madhya 17.128, Śrī caitanya-caritāmṛta Madhya 22.27, Śrī caitanya-caritāmṛta Madhya 22.111, Śrī caitanya-caritāmṛta Antya 3.14, Śrī caitanya-caritāmṛta Antya 16.132
nija-mukha
z jejích úst — Śrīmad-bhāgavatam 5.2.6
mukha-nirīkṣaṇa-ādinā
když vidí obličeje (když muž vidí krásnou tvář ženy a žena vidí silně stavěné mužovo tělo, vždy začnou jeden po druhém toužit) — Śrīmad-bhāgavatam 5.14.31
mukha-nirvāsitaḥ vāyuḥ
vzduch vycházející z úst — Śrīmad-bhāgavatam 5.16.23
āji-mukha-ādiṣu
na válečné frontě a tak dále — Śrīmad-bhāgavatam 6.8.14
mukha-śrīḥ
ozdobení tváře. — Śrīmad-bhāgavatam 7.9.11
mukha-śriyaḥ
krása jejich tváří — Śrīmad-bhāgavatam 8.7.7
tat-mukha
její půvabná tvář — Śrīmad-bhāgavatam 9.14.25
śrī-mukha
taková krásná tvář — Śrīmad-bhāgavatam 10.8.31
nirasana-mukha
odmítáním toho, co není důležité — Śrīmad-bhāgavatam 10.13.57