Skip to main content

Synonyma

mayi api
také mně — Śrīmad-bhāgavatam 3.14.44-45
cintāmaṇi-gaṇa-mayī
utvořená z transcendentálního zázračného drahokamu — Śrī caitanya-caritāmṛta Madhya 14.227
dāru-mayī
vyrobená ze dřeva — Śrīmad-bhāgavatam 1.6.7
zhotovená ze dřeva — Śrīmad-bhāgavatam 6.12.10
gatavati mayi
když odejdu — Śrīmad-bhāgavatam 4.28.18
gate mayi
poté, co jsem odešel — Śrīmad-bhāgavatam 10.3.40
guṇa-mayī
složená ze tří kvalit hmotné přírody — Bg. 7.14
skládající se ze tří kvalit hmotné přírody — Śrīmad-bhāgavatam 8.12.40, Śrīmad-bhāgavatam 9.21.17
tvořená třemi kvalitami — Śrī caitanya-caritāmṛta Madhya 20.121, Śrī caitanya-caritāmṛta Madhya 24.138
vytvořená ze tří kvalit — Śrī caitanya-caritāmṛta Madhya 22.23
hari-guṇa-mayī
jejímž tématem jsou Kṛṣṇovy vlastnosti — Śrī caitanya-caritāmṛta Antya 1.139
jāmbūnada-mayī
pozlacené — Śrī caitanya-caritāmṛta Antya 1.161
kṛṣṇa-mayī
která se neliší od Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Ādi 4.83, Śrī caitanya-caritāmṛta Madhya 23.68
slova kṛṣṇa-mayīŚrī caitanya-caritāmṛta Ādi 4.85
sarva-lakṣmī-mayī
vládnoucí všem bohyním štěstí — Śrī caitanya-caritāmṛta Ādi 4.83, Śrī caitanya-caritāmṛta Madhya 23.68
manaḥ-mayī
myslí na Něho byť i z přinucení — Śrīmad-bhāgavatam 10.12.39
mayi
Mně — Bg. 3.30, Bg. 8.7, Bg. 12.6-7, Bg. 13.8-12, Bg. 18.57, Bg. 18.68, Śrīmad-bhāgavatam 3.16.8, Śrīmad-bhāgavatam 3.21.30, Śrīmad-bhāgavatam 3.24.38, Śrīmad-bhāgavatam 3.25.22, Śrīmad-bhāgavatam 3.27.6, Śrīmad-bhāgavatam 3.27.21, Śrīmad-bhāgavatam 3.29.8, Śrīmad-bhāgavatam 3.29.11-12, Śrīmad-bhāgavatam 3.29.33, Śrīmad-bhāgavatam 3.29.33, Śrīmad-bhāgavatam 3.29.33, Śrīmad-bhāgavatam 4.20.32, Śrīmad-bhāgavatam 4.20.32, Śrīmad-bhāgavatam 4.30.18, Śrīmad-bhāgavatam 5.5.25, Śrīmad-bhāgavatam 7.10.11, Śrīmad-bhāgavatam 10.10.42, Śrī caitanya-caritāmṛta Ādi 4.23, Śrī caitanya-caritāmṛta Madhya 8.89, Śrī caitanya-caritāmṛta Madhya 11.29-30, Śrī caitanya-caritāmṛta Madhya 13.160, Śrī caitanya-caritāmṛta Madhya 23.106-107
ve Mně. — Bg. 4.35
ve Mně — Bg. 6.30, Bg. 7.7, Śrīmad-bhāgavatam 3.9.31, Śrīmad-bhāgavatam 3.9.35, Śrīmad-bhāgavatam 3.9.43, Śrīmad-bhāgavatam 3.16.11, Śrīmad-bhāgavatam 3.21.31, Śrīmad-bhāgavatam 4.20.8, Śrīmad-bhāgavatam 6.4.43, Śrīmad-bhāgavatam 6.4.48, Śrīmad-bhāgavatam 6.16.52
u Mne — Bg. 6.31
ke Mně — Bg. 7.1, Śrīmad-bhāgavatam 3.9.42, Śrīmad-bhāgavatam 3.16.31, Śrīmad-bhāgavatam 4.20.12, Śrīmad-bhāgavatam 5.5.3, Śrīmad-bhāgavatam 5.5.6, Śrīmad-bhāgavatam 8.9.9, Śrīmad-bhāgavatam 9.4.66, Śrī caitanya-caritāmṛta Ādi 4.205, Śrī caitanya-caritāmṛta Madhya 19.171, Śrī caitanya-caritāmṛta Antya 1.146
Moje. — Bg. 7.12
jsou Moji — Bg. 9.29
na Mě — Bg. 12.2, Bg. 12.6-7, Bg. 12.8, Bg. 12.8, Bg. 12.9, Bg. 12.13-14, Śrīmad-bhāgavatam 3.21.24, Śrīmad-bhāgavatam 3.25.27, Śrīmad-bhāgavatam 3.25.44, Śrīmad-bhāgavatam 3.27.26, Śrīmad-bhāgavatam 4.8.82, Śrīmad-bhāgavatam 6.9.48
u Mě — Bg. 12.8
ke mně — Śrīmad-bhāgavatam 1.5.24
ve mně — Śrīmad-bhāgavatam 1.5.27, Śrīmad-bhāgavatam 4.17.35, Śrīmad-bhāgavatam 4.18.8, Śrīmad-bhāgavatam 5.8.9
mi — Śrīmad-bhāgavatam 1.6.6, Śrīmad-bhāgavatam 1.13.33
Mne — Śrīmad-bhāgavatam 1.6.23
zasvěcená Mně — Śrīmad-bhāgavatam 1.6.24
mne — Śrīmad-bhāgavatam 1.6.28
dokud žiji — Śrīmad-bhāgavatam 1.17.9
mně — Śrīmad-bhāgavatam 2.9.28, Śrīmad-bhāgavatam 3.14.11, Śrīmad-bhāgavatam 4.7.13
při Mém — Śrīmad-bhāgavatam 3.3.15
Mém — Śrīmad-bhāgavatam 3.4.30
když Já — Śrīmad-bhāgavatam 3.16.30, Śrīmad-bhāgavatam 6.9.48
na mě — Śrīmad-bhāgavatam 4.15.22, Śrīmad-bhāgavatam 4.27.22, Śrīmad-bhāgavatam 6.11.19
já — Śrīmad-bhāgavatam 4.25.35
když já — Śrīmad-bhāgavatam 4.28.19, Śrīmad-bhāgavatam 4.28.19, Śrīmad-bhāgavatam 8.16.8
až já — Śrīmad-bhāgavatam 4.28.21