Skip to main content

Synonyma

mayam
souhrn — Śrīmad-bhāgavatam 3.10.17
vyrobené — Śrīmad-bhāgavatam 3.22.31
proniká — Śrīmad-bhāgavatam 3.33.2
dokonale zaměstnaná — Śrīmad-bhāgavatam 3.33.29
démona jménem Maya — Śrīmad-bhāgavatam 4.18.20
sestávající — Śrīmad-bhāgavatam 5.26.38
u Mayi Dānavy — Śrīmad-bhāgavatam 7.10.53
trayī-mayam
zosobněné VedyŚrīmad-bhāgavatam 3.13.41
souhrn tří VedŚrīmad-bhāgavatam 4.14.21
ustanovenou ve Vedách — Śrīmad-bhāgavatam 5.20.3-4
skládající se ze tří Ved (Sāma, Yajur a Ṛg) — Śrīmad-bhāgavatam 5.22.3
veda-mayam
zosobněné VedyŚrīmad-bhāgavatam 3.13.44
plně obeznámení s védským poznáním — Śrīmad-bhāgavatam 5.20.11
tamaḥ-mayam
tvořené nevědomostí — Śrīmad-bhāgavatam 3.20.19
tapaḥ-mayam
cíl veškeré askeze — Śrīmad-bhāgavatam 4.14.21
rasa-mayam
v podobě šťáv — Śrīmad-bhāgavatam 4.18.25
māyā-mayam
plnou náklonnosti k oddaným — Śrīmad-bhāgavatam 5.18.17
to vše projevené prostřednictvím neomezené energie — Śrīmad-bhāgavatam 7.9.36
āpaḥ-mayam
Varuṇa, vládce vod — Śrīmad-bhāgavatam 5.20.22
sattva-rajaḥ-tamaḥ-mayam
vytvořený ze tří kvalit hmotné přírody — Śrīmad-bhāgavatam 5.25.8
yat-mayam
v němž vše spočívá — Śrīmad-bhāgavatam 7.14.34
z čeho se skládají — Śrī caitanya-caritāmṛta Madhya 19.143
sarva-āścarya-mayam
úžasné ve všech ohledech — Śrīmad-bhāgavatam 8.10.16-18
sāra-mayam
velice mocná — Śrīmad-bhāgavatam 8.11.35
śātakaumbha-mayam
ze zlata — Śrīmad-bhāgavatam 9.7.23
roṣa-mayam
projevená formou hněvu — Śrīmad-bhāgavatam 9.8.12
sarva-veda-mayam
konečný cíl všeho védského poznání — Śrīmad-bhāgavatam 9.18.48
tat-mayam
sestávající z Něho (Kṛṣṇy) a ničeho jiného — Śrīmad-bhāgavatam 10.2.24
viṣṇu-mayam
expanze Vāsudevy, Viṣṇua — Śrīmad-bhāgavatam 10.13.19
māyām
energie — Śrīmad-bhāgavatam 1.7.4, Śrīmad-bhāgavatam 2.9.1, Śrīmad-bhāgavatam 2.9.42
hmotná energie — Śrīmad-bhāgavatam 1.7.23
vnější energie — Śrīmad-bhāgavatam 1.10.22, Śrīmad-bhāgavatam 2.8.23
vládkyni hmotného světa — Śrīmad-bhāgavatam 2.3.2-7
činnosti vnější energie — Śrīmad-bhāgavatam 2.7.53
iluzorní energie — Śrīmad-bhāgavatam 2.9.34, Śrīmad-bhāgavatam 4.9.33, Śrīmad-bhāgavatam 5.17.24, Śrīmad-bhāgavatam 6.5.16, Śrīmad-bhāgavatam 8.20.25-29
vnější příroda — Śrīmad-bhāgavatam 3.1.16
vnitřní energii — Śrīmad-bhāgavatam 3.18.25
kouzla a čáry — Śrīmad-bhāgavatam 3.19.17
do māyiŚrīmad-bhāgavatam 3.31.13
hmotné energii — Śrīmad-bhāgavatam 4.7.26