Skip to main content

Synonyma

māyā-jāla chuṭe
vysvobodí se ze sítě māyiŚrī caitanya-caritāmṛta Madhya 22.25
cintāmaṇi-maya
z transcendentálního zázračného kamene — Śrī caitanya-caritāmṛta Madhya 14.221
cit-ānanda-maya
plné poznání a blaženosti. — Śrī caitanya-caritāmṛta Ādi 3.71
zcela duchovní — Śrī caitanya-caritāmṛta Ādi 6.24
plné transcendentální blaženosti. — Śrī caitanya-caritāmṛta Antya 4.191
plné transcendentální blaženosti — Śrī caitanya-caritāmṛta Antya 4.193
cit-maya
duchovní — Śrī caitanya-caritāmṛta Ādi 4.122, Śrī caitanya-caritāmṛta Ādi 5.53, Śrī caitanya-caritāmṛta Ādi 5.54
sakala cit-maya
všechno duchovní — Śrī caitanya-caritāmṛta Ādi 5.44
sat-cit-ānanda-maya
oplývající věčností, poznáním a blažeností — Śrī caitanya-caritāmṛta Madhya 6.158
věčná blaženost a poznání — Śrī caitanya-caritāmṛta Madhya 8.154
cit-maya-rasa
úroveň duchovních nálad — Śrī caitanya-caritāmṛta Madhya 8.159
ānanda-cit-maya
tvořené duchovní blažeností — Śrī caitanya-caritāmṛta Madhya 21.5
dayā-maya
velice milostivý — Śrī caitanya-caritāmṛta Ādi 13.122
nejmilostivějšímu — Śrī caitanya-caritāmṛta Madhya 1.188, Śrī caitanya-caritāmṛta Antya 11.2
ó nejmilostivější Pane — Śrī caitanya-caritāmṛta Madhya 1.201
milostivý. — Śrī caitanya-caritāmṛta Madhya 1.275, Śrī caitanya-caritāmṛta Madhya 15.280, Śrī caitanya-caritāmṛta Madhya 17.10
milostivý — Śrī caitanya-caritāmṛta Madhya 4.177, Śrī caitanya-caritāmṛta Madhya 5.88, Śrī caitanya-caritāmṛta Madhya 17.77, Śrī caitanya-caritāmṛta Madhya 20.62, Śrī caitanya-caritāmṛta Antya 4.188
ó nejmilostivější — Śrī caitanya-caritāmṛta Madhya 5.90
ó nesmírně milostivý Pane — Śrī caitanya-caritāmṛta Madhya 7.144-145
nejmilostivější. — Śrī caitanya-caritāmṛta Madhya 9.66
tak milostivý — Śrī caitanya-caritāmṛta Madhya 12.182
ó milostivý — Śrī caitanya-caritāmṛta Madhya 15.151, Śrī caitanya-caritāmṛta Madhya 15.161
velmi milostivé. — Śrī caitanya-caritāmṛta Madhya 16.90
velmi milostivý — Śrī caitanya-caritāmṛta Madhya 17.75
nesmírně milostivý — Śrī caitanya-caritāmṛta Antya 6.49
milostivému — Śrī caitanya-caritāmṛta Antya 9.2, Śrī caitanya-caritāmṛta Antya 9.3
ó milostivý. — Śrī caitanya-caritāmṛta Antya 11.35
veskrze milostivému — Śrī caitanya-caritāmṛta Antya 12.2
deva-māyā
iluzorní energií Viṣṇua — Śrīmad-bhāgavatam 3.30.5
vnější energie Pána — Śrīmad-bhāgavatam 3.31.20
vnější energií Pána — Śrīmad-bhāgavatam 4.7.2
iluzorní projev vnější energie — Śrīmad-bhāgavatam 10.8.40
deva-māyā-mohitāḥ
zmateni vnější, iluzorní energií Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 5.6.10
deva-maya-ātmani
Nadduši a opatrovatele polobohů — Śrīmad-bhāgavatam 6.13.19-20
deva-māyā-vimūḍhān
kteří jsou zmateni vnější energií Nejvyššího Pána — Śrīmad-bhāgavatam 7.15.38-39
devī māyā
iluzorní energie — Śrīmad-bhāgavatam 1.3.34
viruddha-dharma-maya
skládá se z rozporuplných vlastností. — Śrī caitanya-caritāmṛta Ādi 4.127
jyotiḥ-maya dhāma
záře neosobního Brahmanu — Śrī caitanya-caritāmṛta Ādi 5.51
divya-māyā
s duchovní energií — Śrīmad-bhāgavatam 6.9.42
māyā-dvāre
s hmotnou energií — Śrī caitanya-caritāmṛta Ādi 2.49