Skip to main content

Synonyma

matiḥ
jehož vědomí — Śrīmad-bhāgavatam 4.28.55
vědomí — Śrīmad-bhāgavatam 4.29.49, Śrīmad-bhāgavatam 6.12.19, Śrīmad-bhāgavatam 6.16.41, Śrīmad-bhāgavatam 7.5.32
jehož mysl (je pohroužená) — Śrīmad-bhāgavatam 5.3.4-5
jeho uvažování — Śrīmad-bhāgavatam 5.4.4
jehož mysl — Śrīmad-bhāgavatam 5.10.5
jejíž vědomí — Śrīmad-bhāgavatam 5.26.9
Jeho pozornost. — Śrīmad-bhāgavatam 6.2.9-10
jehož pozornost — Śrīmad-bhāgavatam 6.9.48
vědomí. — Śrīmad-bhāgavatam 6.12.21, Śrīmad-bhāgavatam 6.14.1
názor. — Śrīmad-bhāgavatam 7.1.27
sklon — Śrīmad-bhāgavatam 7.5.28, Śrīmad-bhāgavatam 7.5.30
sklon. — Śrīmad-bhāgavatam 7.5.29
takové rozlišování — Śrīmad-bhāgavatam 7.9.27
mínění — Śrīmad-bhāgavatam 8.16.21, Śrīmad-bhāgavatam 8.17.16
záliba — Śrīmad-bhāgavatam 9.9.44
inteligence. — Śrī caitanya-caritāmṛta Madhya 20.106
zájem — Śrī caitanya-caritāmṛta Madhya 22.53, Śrī caitanya-caritāmṛta Madhya 25.85
mysli — Śrī caitanya-caritāmṛta Madhya 23.111-112
inteligenci — Śrī caitanya-caritāmṛta Madhya 24.170
myslí — Śrī caitanya-caritāmṛta Antya 3.62
pṛthak-matiḥ
s myslí upřenou na jiné věci než na Pána. — Śrīmad-bhāgavatam 4.9.30
vědomí rozdílů (mezi nepřítelem a přítelem). — Śrīmad-bhāgavatam 9.8.13
viparyaya-matiḥ
ten, kdo vyvinul zvrácenou inteligenci — Śrīmad-bhāgavatam 4.14.29
spṛhā-matiḥ
vědomí s připoutaností. — Śrīmad-bhāgavatam 5.1.3
vibudha-matiḥ
Āgnīdhra, který měl inteligenci polobohů — Śrīmad-bhāgavatam 5.2.17
nirmita-matiḥ
jehož mysl je v tom pohroužená — Śrīmad-bhāgavatam 5.14.7
nikṛta-matiḥ
jehož inteligence byla přivedena do odporného stavu, kdy popírá autoritu Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 5.14.13
āveśita-matiḥ
jehož mysl byla plně pohroužena — Śrīmad-bhāgavatam 5.20.25
vimohita-matiḥ
jejichž inteligence je zmatena — Śrīmad-bhāgavatam 6.3.25
sambhāvita-matiḥ
považující se za velice váženého — Śrīmad-bhāgavatam 6.17.14
ātma-matiḥ
plně pohroužený v myšlenkách na Nejvyššího Pána — Śrīmad-bhāgavatam 7.7.35
stabdha-matiḥ
s tupou inteligencí — Śrīmad-bhāgavatam 8.4.10
neinteligentní člověk — Śrīmad-bhāgavatam 8.22.11
matiḥ te
tvoje vědomí — Śrīmad-bhāgavatam 9.3.21
matiḥ viṣaye
silně přitahován hmotnými věcmi — Śrīmad-bhāgavatam 9.6.52
pāpa-matiḥ
velice hříšný, se znečištěnou myslí — Śrīmad-bhāgavatam 10.8.8-9
nirmala-matiḥ
přirozeně čisté mysli — Śrī caitanya-caritāmṛta Antya 1.108