Skip to main content

Synonyma

mat-anubhavataḥ
z poznání Mojí sladkosti — Śrī caitanya-caritāmṛta Ādi 1.6
když zakusí Moji sladkost — Śrī caitanya-caritāmṛta Ādi 4.230
mat-arcanam
uctívání Mě — Śrī caitanya-caritāmṛta Ādi 14.69
mat-artha
kvůli Mně — Śrī caitanya-caritāmṛta Ādi 4.176
mat-artheṣu
pro službu Mně — Śrī caitanya-caritāmṛta Madhya 11.29-30
mat-bhakta
Mých oddaných — Śrī caitanya-caritāmṛta Madhya 11.29-30
mat-bhaktaḥ
Můj oddaný — Bg. 12.13-14, Bg. 12.16, Bg. 13.19, Śrīmad-bhāgavatam 3.27.28-29, Śrīmad-bhāgavatam 6.16.61-62, Śrī caitanya-caritāmṛta Madhya 19.50, Śrī caitanya-caritāmṛta Madhya 20.58, Śrī caitanya-caritāmṛta Madhya 22.57-58, Śrī caitanya-caritāmṛta Madhya 23.106-107, Śrī caitanya-caritāmṛta Antya 16.25
mat-bhakti
Mé oddané službě — Śrī caitanya-caritāmṛta Madhya 22.146
mat-bhaktim
oddané služby Mně — Śrī caitanya-caritāmṛta Madhya 8.65, Śrī caitanya-caritāmṛta Madhya 24.132, Śrī caitanya-caritāmṛta Madhya 25.155
mat-viṣayā bhaktiḥ
oddaná služba ve vztahu ke Mně — Śrī caitanya-caritāmṛta Madhya 24.61
mat-bhaktānām
Mých oddaných — Śrī caitanya-caritāmṛta Madhya 11.28
mat-bhāvāya
k přímému styku se Mnou, Nejvyšší Osobností Božství, a Mou přírodou — Śrī caitanya-caritāmṛta Madhya 19.174
mat-cāpalam
Můj neklid — Śrī caitanya-caritāmṛta Madhya 2.61, Śrī caitanya-caritāmṛta Madhya 23.31
mat-manaḥ-gatam
Moje úmysly — Śrī caitanya-caritāmṛta Ādi 4.213
mat-guṇa-īraṇam
popisování Mé slávy — Śrī caitanya-caritāmṛta Madhya 11.29-30
māt jāne
On neví — Śrī caitanya-caritāmṛta Antya 9.126
mat kaha
nemluvte — Śrī caitanya-caritāmṛta Madhya 6.116
mat-kathā
rozhovorů o Mně — Śrī caitanya-caritāmṛta Madhya 9.266, Śrī caitanya-caritāmṛta Madhya 22.61
mat-kathā-ādau
v rozhovorech o Mně — Śrī caitanya-caritāmṛta Madhya 22.50
mat-manāḥ
jehož mysl je vždy u Mě — Śrī caitanya-caritāmṛta Madhya 22.57-58
mat
Mě — Bg. 6.13-14, Bg. 18.58, Śrīmad-bhāgavatam 3.9.37, Śrīmad-bhāgavatam 3.9.41, Śrīmad-bhāgavatam 3.29.11-12, Śrīmad-bhāgavatam 3.29.16, Śrīmad-bhāgavatam 10.3.34-35, Śrī caitanya-caritāmṛta Ādi 4.23, Śrī caitanya-caritāmṛta Ādi 4.205
Mně — Bg. 9.27, Bg. 12.11, Śrī caitanya-caritāmṛta Ādi 4.208, Śrī caitanya-caritāmṛta Madhya 8.60, Śrī caitanya-caritāmṛta Madhya 24.183
Mojí — Śrīmad-bhāgavatam 1.6.24, Śrīmad-bhāgavatam 2.9.32, Śrī caitanya-caritāmṛta Ādi 1.52, Śrī caitanya-caritāmṛta Madhya 25.109
moje — Śrīmad-bhāgavatam 1.17.5, Śrīmad-bhāgavatam 3.14.38, Śrī caitanya-caritāmṛta Ādi 1.15, Śrī caitanya-caritāmṛta Madhya 1.3, Śrī caitanya-caritāmṛta Madhya 23.29, Śrī caitanya-caritāmṛta Antya 1.5
Mé — Śrīmad-bhāgavatam 3.29.13, Śrīmad-bhāgavatam 4.20.33, Śrī caitanya-caritāmṛta Madhya 9.268, Śrī caitanya-caritāmṛta Antya 1.170
než Mě — Śrī caitanya-caritāmṛta Ādi 1.62, Śrī caitanya-caritāmṛta Madhya 20.147-148
vůči Mně — Śrī caitanya-caritāmṛta Ādi 4.23
já — Śrī caitanya-caritāmṛta Madhya 1.190
Mou — Śrī caitanya-caritāmṛta Madhya 6.270
mě — Śrī caitanya-caritāmṛta Madhya 11.47
Mých — Śrī caitanya-caritāmṛta Madhya 19.171
ke Mně — Śrī caitanya-caritāmṛta Madhya 19.211
śrī-mat
plné veškeré duchovní síly — Śrī caitanya-caritāmṛta Madhya 14.13
oplývající bohatstvím — Śrī caitanya-caritāmṛta Madhya 20.375
mat-parāḥ
Moji oddaní — Śrī caitanya-caritāmṛta Madhya 22.162
mat-paramāḥ
kteří přijímají Mne jako Nejvyššího neboli jako konečný životní cíl — Śrī caitanya-caritāmṛta Madhya 23.113
mat-yājī
uctívající Mě — Śrī caitanya-caritāmṛta Madhya 22.57-58
mat-pratijñām
můj slib — Śrīmad-bhāgavatam 1.9.37, Śrī caitanya-caritāmṛta Madhya 16.145
vibhūti-mat
neobyčejně vznešená — Śrī caitanya-caritāmṛta Madhya 20.375
mat-mādhurya
Má vlastní sladkost — Śrī caitanya-caritāmṛta Ādi 4.142