Skip to main content

Synonyma

mat- agham
moje přestupky — Śrīmad-bhāgavatam 9.5.17
akhila-ṛddhi-mat
vlastnící bohatství celého vesmíru. — Śrīmad-bhāgavatam 7.4.8
mat-antāḥ
konče mnou — Śrīmad-bhāgavatam 4.29.42-44
mat-anubhāvam
Mé jedinečné síly — Śrīmad-bhāgavatam 8.22.36
mat-anubhāṣitam
co jsem já říkal. — Śrīmad-bhāgavatam 7.7.1
mat-anugraha-arthaḥ
považuje získání Mé milosti za cíl života — Śrīmad-bhāgavatam 5.5.15
mat-anugrahaḥ
má být považován, za toho, kdo získal Moji zvláštní milost. — Śrīmad-bhāgavatam 8.22.26
mat-anugrahāt
díky mému zvláštnímu požehnání — Śrīmad-bhāgavatam 10.10.20-22
mat-anyat
cokoliv jiného než Mě — Śrīmad-bhāgavatam 9.4.68
mat-anyaḥ
jiný než já — Śrīmad-bhāgavatam 7.8.12
mat-aparaḥ
jiný než já — Śrīmad-bhāgavatam 7.9.29
mat-arhaṇam
uctívání Mě — Śrīmad-bhāgavatam 3.21.24
mat-vadha-artham
mě zabít — Śrīmad-bhāgavatam 1.9.38
mat-arthe
pro mě. — Śrīmad-bhāgavatam 3.23.6
mat-śāsana- atigaḥ
vymykající se mému vlivu — Śrīmad-bhāgavatam 8.20.15
mat-aṁśaiḥ
s Mými potomky — Śrīmad-bhāgavatam 3.3.14
mat-aṅga
Mého těla — Śrīmad-bhāgavatam 7.10.22
mat-aṅgam
moje tělo — Śrīmad-bhāgavatam 10.1.5-7
mat-bhaktaiḥ
s Mými oddanými — Śrīmad-bhāgavatam 9.4.64
mat-bhaktaḥ
Můj oddaný — Bg. 12.13-14, Bg. 12.16, Bg. 13.19, Śrīmad-bhāgavatam 3.27.28-29, Śrīmad-bhāgavatam 6.16.61-62, Śrī caitanya-caritāmṛta Madhya 19.50, Śrī caitanya-caritāmṛta Madhya 20.58, Śrī caitanya-caritāmṛta Madhya 22.57-58, Śrī caitanya-caritāmṛta Madhya 23.106-107, Śrī caitanya-caritāmṛta Antya 16.25
bhakti-mat
podle usměrňujících zásad oddané služby — Śrīmad-bhāgavatam 4.8.59-60
mat-bhaktāḥ
Moji oddaní — Śrīmad-bhāgavatam 7.10.19
Moji čistí oddaní — Śrīmad-bhāgavatam 7.10.21
mat-bhavam
zjevení Viṣṇua — Śrīmad-bhāgavatam 10.3.44
mat-bhayam
bát se mě — Śrīmad-bhāgavatam 1.17.14
mat-bhayāt
ze strachu přede Mnou — Śrīmad-bhāgavatam 3.25.42, Śrīmad-bhāgavatam 3.25.42
ze strachu přede Mnou. — Śrīmad-bhāgavatam 3.25.42
mat-bhaṭānām
všech mých společníků — Śrīmad-bhāgavatam 4.5.4
mat-bhāva
myšlení na Mě — Śrīmad-bhāgavatam 5.5.10-13
díky oddané službě Mně — Śrīmad-bhāgavatam 7.10.20
mat-bhāvam
Mé duchovní postavení — Śrīmad-bhāgavatam 6.16.57
mat-bhāvāya
Mého transcendentálního postavení — Śrīmad-bhāgavatam 3.29.14
mat-bāṇaiḥ
mými šípy — Śrīmad-bhāgavatam 4.17.25
cakṣuḥ-mat
jako kdyby měl oči — Śrīmad-bhāgavatam 3.23.19
mat-cittaḥ
s myslí upřenou na Mě — Śrīmad-bhāgavatam 3.32.43
mat-darśana
pohledem na Mě v této podobě — Śrīmad-bhāgavatam 8.23.10
mat-darśanam
pohled na Mě (nebo věnování Mi modliteb či naslouchání o Mně, což je vše absolutní) — Śrīmad-bhāgavatam 7.4.25-26
mat-deva-saṅgāt
stýkáním se s Mými oddanými — Śrīmad-bhāgavatam 5.5.10-13
mat-dharmaṇaḥ
Mého oddaného — Śrīmad-bhāgavatam 3.29.19
mat-dhiṣṇyatayā
jelikož jsou Mým sídlem — Śrīmad-bhāgavatam 5.5.26