Skip to main content

Synonyma

mantra
mantraŚrī caitanya-caritāmṛta Madhya 20.202
zpívání svatého jména — Śrī caitanya-caritāmṛta Antya 13.99
mantra-mūrtaye
který se neliší od mantry.Śrīmad-bhāgavatam 4.8.58
mantra-mālā
Mantramālā — Śrīmad-bhāgavatam 5.20.15
mantra-varṇābhiḥ
v podobě mantryŚrīmad-bhāgavatam 5.24.30
mantra-vit
znalý správného přednesu védských hymnů — Śrīmad-bhāgavatam 6.1.56-57
mantra-mūrtiḥ
podoba mantryŚrīmad-bhāgavatam 6.8.8-10
mantra-upaniṣadam
Upaniṣadu v podobě mantry, pomocí níž může člověk dosáhnout nejvyššího cíle života — Śrīmad-bhāgavatam 6.15.27
mantra- upaniṣadam
védská mantra (pronášená Svāyambhuvou Manuem) — Śrīmad-bhāgavatam 8.1.17
nṛsiṁhera mantra
modlitby k Nṛsiṁhadevovi — Śrī caitanya-caritāmṛta Madhya 12.146
sarva-mantra-vicāraṇa
úvaha o různých druzích manter. — Śrī caitanya-caritāmṛta Madhya 24.330
mantra-siddhi-ādi
dokonalost mantry a tak dále — Śrī caitanya-caritāmṛta Madhya 24.331
mantra-ādi śikhite
být zasvěcen — Śrī caitanya-caritāmṛta Antya 7.150
mantra pāñā
poté, co dostal mantruŚrī caitanya-caritāmṛta Antya 16.71
mantra paḍi'
zatímco pronášel mantryŚrī caitanya-caritāmṛta Antya 18.61
siddha-mantrā
která dosáhla dokonalosti v pronášení manterŚrī caitanya-caritāmṛta Antya 17.35