Skip to main content

Synonyma

ananya-manasaḥ
bez odchýlení mysli — Bg. 9.13
antaḥ-manasaḥ
vnitřní mysli — Śrīmad-bhāgavatam 3.5.45
bhagna-manasaḥ
zoufalí — Śrīmad-bhāgavatam 8.6.36
eka-manasaḥ
člověk s nerozpolcenou myslí — Śrīmad-bhāgavatam 3.25.32
hṛṣṭa-manasaḥ
se zcela uklidněnou myslí — Śrīmad-bhāgavatam 4.21.45
manasaḥ
více než mysl — Bg. 3.42
mysli — Śrīmad-bhāgavatam 1.2.20, Śrīmad-bhāgavatam 2.6.34, Śrīmad-bhāgavatam 2.10.34, Śrīmad-bhāgavatam 3.26.23-24, Śrīmad-bhāgavatam 3.28.36, Śrīmad-bhāgavatam 3.32.10, Śrīmad-bhāgavatam 4.1.28, Śrīmad-bhāgavatam 5.6.2, Śrīmad-bhāgavatam 5.11.9, Śrīmad-bhāgavatam 5.11.11, Śrīmad-bhāgavatam 5.11.12, Śrīmad-bhāgavatam 6.4.26, Śrīmad-bhāgavatam 10.8.25, Śrī caitanya-caritāmṛta Ādi 6.60, Śrī caitanya-caritāmṛta Madhya 11.11, Śrī caitanya-caritāmṛta Madhya 11.29-30, Śrī caitanya-caritāmṛta Madhya 21.27, Śrī caitanya-caritāmṛta Madhya 21.83, Nektar pokynů 1
jemnohmotného těla — Śrīmad-bhāgavatam 2.6.11
toho, jehož mysl — Śrīmad-bhāgavatam 3.9.7
z mysli — Śrīmad-bhāgavatam 3.12.24, Śrīmad-bhāgavatam 3.12.27, Śrīmad-bhāgavatam 3.26.61, Śrīmad-bhāgavatam 6.15.24
jejichž mysli — Śrīmad-bhāgavatam 3.32.16
jejich mysli — Śrīmad-bhāgavatam 3.32.17, Śrīmad-bhāgavatam 4.16.1, Śrīmad-bhāgavatam 8.9.11
ti, jejichž mysli — Śrīmad-bhāgavatam 6.9.39
myslí — Śrīmad-bhāgavatam 8.3.10
v mysli — Śrīmad-bhāgavatam 8.10.6
než mysl — Īśo 4
mukunda-manasaḥ
toho, který si je již plně vědom Boha — Śrīmad-bhāgavatam 1.12.6
su-manasaḥ
s dobrou myslí, s vaikuṇṭhskou myslí — Śrīmad-bhāgavatam 3.15.19
sa-manasaḥ
s myslí — Śrīmad-bhāgavatam 4.29.68
śaṅkita-manasaḥ
jejichž mysl byla plná strachu — Śrīmad-bhāgavatam 5.10.3
pramudita-manasaḥ
s osvěženou myslí — Śrīmad-bhāgavatam 5.25.4
santuṣṭa-manasaḥ
pro toho, kdo je spokojený ve svém nitru — Śrīmad-bhāgavatam 7.15.17
sunirviṇṇa-manasaḥ
v mysli velmi zklamaní — Śrīmad-bhāgavatam 8.7.7
viṣaṇṇa-manasaḥ
zarmoucení v mysli — Śrīmad-bhāgavatam 8.8.36
manasaḥ tasya
z mysli Pána Brahmy — Śrīmad-bhāgavatam 9.1.10
udvigna-manasaḥ
s rozrušenou myslí — Śrīmad-bhāgavatam 10.4.32