Skip to main content

Synonyma

mālā-candana-tāmbūla
květinové girlandy, santálovou pastu a betel — Śrī caitanya-caritāmṛta Antya 6.98
mālā-candana
girlandu a santálovou pastu — Śrī caitanya-caritāmṛta Antya 6.148
mālā-kāra-dharma
práci zahradníka — Śrī caitanya-caritāmṛta Ādi 9.8
mālā-prasāda dilā
rozdávali květinové girlandy a prasādamŚrī caitanya-caritāmṛta Madhya 25.233
guñjā-mālā diyā
tím, že mi dal girlandu z lasturek — Śrī caitanya-caritāmṛta Antya 6.307
dui-mālā
dvě girlandy — Śrī caitanya-caritāmṛta Madhya 16.38
dui mālā
tyto dvě girlandy — Śrī caitanya-caritāmṛta Madhya 16.39
guñjā-mālā
girlandu z lasturek — Śrī caitanya-caritāmṛta Antya 6.287, Śrī caitanya-caritāmṛta Antya 6.289, Śrī caitanya-caritāmṛta Antya 20.113
girlandu z lasturek. — Śrī caitanya-caritāmṛta Antya 6.290
girlandu z malých lasturek. — Śrī caitanya-caritāmṛta Antya 13.67
śilā-guñjā-mālā
kámen a girlandu z lasturek — Śrī caitanya-caritāmṛta Antya 6.288
jhala-mala
třpyt. — Śrī caitanya-caritāmṛta Ādi 5.118, Śrī caitanya-caritāmṛta Madhya 3.110
kare jhala-mala
třpytí se. — Śrī caitanya-caritāmṛta Antya 3.230
kaṇṭha-mālā
korálky na krk — Śrī caitanya-caritāmṛta Antya 13.114
kunda-mālā
girlanda z květů kundaŚrī caitanya-caritāmṛta Antya 15.47
mālā-kāra
zahradník — Śrī caitanya-caritāmṛta Ādi 9.9, Śrī caitanya-caritāmṛta Ādi 9.30, Śrī caitanya-caritāmṛta Ādi 9.31, Śrī caitanya-caritāmṛta Ādi 9.34, Śrī caitanya-caritāmṛta Ādi 9.37
jako zahradník — Śrī caitanya-caritāmṛta Ādi 9.47
velký zahradník. — Śrī caitanya-caritāmṛta Ādi 9.50
mālā-kāraḥ
zahradník — Śrī caitanya-caritāmṛta Ādi 9.6
mālā-kārera
Śrī Caitanyi Mahāprabhua — Śrī caitanya-caritāmṛta Ādi 11.6
mala-vat
jako výkalů — Śrī caitanya-caritāmṛta Madhya 23.25, Śrī caitanya-caritāmṛta Antya 6.137
mala-mūtra-ādi
výkalů, moči a tak dále — Śrī caitanya-caritāmṛta Antya 8.28
muktā-mālā
perlový náhrdelník — Śrī caitanya-caritāmṛta Antya 19.39
vaijayantī-māla
girlanda vaijayantī.Śrī caitanya-caritāmṛta Antya 15.66
mālā
girlanda — Śrīmad-bhāgavatam 4.24.47-48, Śrī caitanya-caritāmṛta Ādi 8.75
girlandu — Śrī caitanya-caritāmṛta Ādi 4.40, Śrī caitanya-caritāmṛta Ādi 8.76, Śrī caitanya-caritāmṛta Ādi 14.67, Śrī caitanya-caritāmṛta Madhya 6.35, Śrī caitanya-caritāmṛta Madhya 7.56, Śrī caitanya-caritāmṛta Madhya 11.78, Śrī caitanya-caritāmṛta Madhya 11.78, Śrī caitanya-caritāmṛta Madhya 15.9, Śrī caitanya-caritāmṛta Antya 6.306, Śrī caitanya-caritāmṛta Antya 13.124
girlandy — Śrī caitanya-caritāmṛta Madhya 6.217, Śrī caitanya-caritāmṛta Madhya 8.7, Śrī caitanya-caritāmṛta Madhya 11.82, Śrī caitanya-caritāmṛta Madhya 16.41, Śrī caitanya-caritāmṛta Madhya 16.42, Śrī caitanya-caritāmṛta Antya 7.71
a girlandy — Śrī caitanya-caritāmṛta Madhya 6.217, Śrī caitanya-caritāmṛta Madhya 6.218
květinové girlandy — Śrī caitanya-caritāmṛta Madhya 11.77
girlandu z tulasīŚrī caitanya-caritāmṛta Antya 13.134
vana-mālā
girlandy z lesních květů — Śrī caitanya-caritāmṛta Antya 14.18
puṣpa-mālā
květinovou girlandu. — Śrī caitanya-caritāmṛta Ādi 5.186
květinové girlandy — Śrī caitanya-caritāmṛta Madhya 3.104
girlandy z květů — Śrī caitanya-caritāmṛta Madhya 4.63
jako girlanda z květů — Śrī caitanya-caritāmṛta Madhya 8.175
květinovou girlandu — Śrī caitanya-caritāmṛta Antya 6.96
ājñā-mālā
girlandu pokynu — Śrī caitanya-caritāmṛta Ādi 8.77
svolení v podobě girlandy — Śrī caitanya-caritāmṛta Madhya 7.57
phula-mālā
květinové girlandy — Śrī caitanya-caritāmṛta Ādi 14.51
mālā-prasāda
girlandu a zbytky jídla Pána Jagannātha — Śrī caitanya-caritāmṛta Madhya 9.347