Skip to main content

Synonyma

mahiṣī-gaṇa
královny — Śrī caitanya-caritāmṛta Ādi 1.79-80, Śrī caitanya-caritāmṛta Ādi 4.74-75
tyto královny — Śrī caitanya-caritāmṛta Ādi 4.78
královny ve Dvárace — Śrī caitanya-caritāmṛta Madhya 19.191
mahiṣī-gaṇe
mezi královnami. — Śrī caitanya-caritāmṛta Madhya 23.64
mahiṣī-gaṇera
královen z Dváraky — Śrī caitanya-caritāmṛta Madhya 23.57
mahiṣī-haraṇa
únos královen — Śrī caitanya-caritāmṛta Madhya 23.117-118
mahiṣī
královny — Śrīmad-bhāgavatam 1.12.5, Śrīmad-bhāgavatam 4.27.4, Śrī caitanya-caritāmṛta Ādi 6.72
s královnami z Dváraky — Śrī caitanya-caritāmṛta Ādi 1.69-70
královen — Śrī caitanya-caritāmṛta Madhya 15.240
tāṅhāra mahiṣī
jeho královna — Śrī caitanya-caritāmṛta Madhya 5.125
rāja-mahiṣī-vṛnda
královny — Śrī caitanya-caritāmṛta Madhya 13.198
mahiṣī-sakala
všechny královny a ženy z paláce — Śrī caitanya-caritāmṛta Madhya 16.119
mahiṣī-vivāhe
když se ve Dvárace oženil s 16 108 ženami — Śrī caitanya-caritāmṛta Madhya 20.168

Filter by hierarchy