Skip to main content

Synonyma

mahī-dhraḥ
ten, který vyzdvihl Zemi. — Śrīmad-bhāgavatam 3.13.27
sva-mahi-dhvasta-mahibhiḥ
jejichž nezávislost byla podřízená moci Pána — Śrīmad-bhāgavatam 10.13.53
mahī-kṛte
kvůli této zemi — Bg. 1.32-35
mahī-kṣitaḥ
krále celého světa. — Śrīmad-bhāgavatam 9.23.5
mahī-kṣitām
vládci světa — Bg. 1.25
mahi
sláva — Śrīmad-bhāgavatam 4.7.24
slávu — Śrīmad-bhāgavatam 7.9.12
oslavování — Śrīmad-bhāgavatam 10.12.35
mahī-pate
ó králi. — Bg. 1.20, Śrīmad-bhāgavatam 8.12.33
ó vládce světa — Śrīmad-bhāgavatam 6.18.59
králi — Śrīmad-bhāgavatam 7.2.34
ó králi — Śrīmad-bhāgavatam 8.2.29, Śrīmad-bhāgavatam 8.14.2
mahī
Zem — Śrīmad-bhāgavatam 1.3.15
země — Śrīmad-bhāgavatam 1.10.4, Śrīmad-bhāgavatam 1.12.5, Śrīmad-bhāgavatam 3.12.11, Śrīmad-bhāgavatam 6.15.21-23, Śrīmad-bhāgavatam 7.7.39, Śrīmad-bhāgavatam 9.9.43, Śrī caitanya-caritāmṛta Madhya 13.83
planety — Śrīmad-bhāgavatam 2.10.33, Śrī caitanya-caritāmṛta Ādi 5.117
Země — Śrīmad-bhāgavatam 3.13.15, Śrīmad-bhāgavatam 4.8.79, Śrīmad-bhāgavatam 7.4.16, Śrīmad-bhāgavatam 8.5.32, Śrīmad-bhāgavatam 10.3.1-5
planeta Země — Śrīmad-bhāgavatam 4.17.28
půda — Śrīmad-bhāgavatam 4.22.44
celý svět — Śrīmad-bhāgavatam 4.28.31
zemské planety — Śrīmad-bhāgavatam 5.20.45
Země. — Śrīmad-bhāgavatam 6.14.10
všechna země — Śrīmad-bhāgavatam 8.21.29
zemský povrch — Śrīmad-bhāgavatam 10.6.12
mahī-patiḥ
král — Śrīmad-bhāgavatam 1.19.1, Śrīmad-bhāgavatam 4.18.28, Śrīmad-bhāgavatam 8.24.16
vládce Země — Śrīmad-bhāgavatam 5.7.4
panovník celého světa — Śrīmad-bhāgavatam 9.22.41
mahī-ruhāḥ
rostliny a stromy — Śrīmad-bhāgavatam 2.1.33
jakož i stromy, vládnoucí božstva — Śrīmad-bhāgavatam 2.10.23
mahī-pateḥ
krále — Śrīmad-bhāgavatam 4.14.43
velkého krále — Śrīmad-bhāgavatam 4.21.28-29
mahī-tale
na zem. — Śrīmad-bhāgavatam 7.5.33
na tuto Zemi — Śrīmad-bhāgavatam 9.9.4
mahī-patim
králi. — Śrīmad-bhāgavatam 8.24.17