Skip to main content

Synonyma

mahān asuraḥ
velký, obrovský démon — Śrīmad-bhāgavatam 10.11.48
mahān asuḥ
zdroj života každého. — Śrīmad-bhāgavatam 2.10.15
manyuḥ, manuḥ, mahinasaḥ, mahān, śivaḥ, ṛtadhvajaḥ, ugraretāḥ, bhavaḥ, kālaḥ, vāmadevaḥ, dhṛtavrataḥ
různá jména Rudry. — Śrīmad-bhāgavatam 3.12.12
mahān
velký — Bg. 9.6, Bg. 18.77, Śrīmad-bhāgavatam 6.4.6, Śrīmad-bhāgavatam 7.2.45, Śrīmad-bhāgavatam 7.3.29, Śrīmad-bhāgavatam 7.3.31, Śrīmad-bhāgavatam 7.7.10
veliký — Śrīmad-bhāgavatam 1.5.15, Śrīmad-bhāgavatam 1.14.15, Śrīmad-bhāgavatam 1.15.19, Śrīmad-bhāgavatam 1.18.5, Śrīmad-bhāgavatam 3.16.34, Śrīmad-bhāgavatam 4.22.40
veliký. — Śrīmad-bhāgavatam 1.7.40, Śrīmad-bhāgavatam 8.7.9
vybavený všemi dobrými vlastnostmi. — Śrīmad-bhāgavatam 1.12.17
velkými — Śrīmad-bhāgavatam 1.19.30
hmotný Oceán příčin — Śrīmad-bhāgavatam 2.2.17
celková energie, mahat-tattvaŚrīmad-bhāgavatam 3.6.26
neomezená — Śrīmad-bhāgavatam 3.11.2
velký. — Śrīmad-bhāgavatam 3.11.4
veliká — Śrīmad-bhāgavatam 3.11.35, Śrīmad-bhāgavatam 4.29.57, Śrīmad-bhāgavatam 6.2.24-25
souhrn hmotných prvků (mahat-tattva) — Śrīmad-bhāgavatam 3.20.12
velká — Śrīmad-bhāgavatam 3.22.7, Śrīmad-bhāgavatam 4.13.44, Śrīmad-bhāgavatam 5.1.4, Śrīmad-bhāgavatam 7.4.20, Śrīmad-bhāgavatam 8.19.31, Śrīmad-bhāgavatam 8.22.16, Śrī caitanya-caritāmṛta Madhya 20.344
mahat-tattva — Śrīmad-bhāgavatam 3.29.43, Śrīmad-bhāgavatam 3.32.29, Śrīmad-bhāgavatam 5.17.22-23
velmi. — Śrīmad-bhāgavatam 4.1.11
veliké — Śrīmad-bhāgavatam 4.1.28
velká osobnost — Śrīmad-bhāgavatam 4.8.65, Śrīmad-bhāgavatam 5.18.13, Śrīmad-bhāgavatam 6.10.2, Śrīmad-bhāgavatam 8.24.10
velké — Śrīmad-bhāgavatam 4.21.7
celková hmotná energie — Śrīmad-bhāgavatam 4.24.63, Śrīmad-bhāgavatam 5.17.22-23
velké množství — Śrīmad-bhāgavatam 6.1.23
Mahān — Śrīmad-bhāgavatam 6.6.17-18
hodný uctívání — Śrīmad-bhāgavatam 6.13.21
nejvznešenější — Śrīmad-bhāgavatam 7.4.30
přestože jsou majestátní. — Śrīmad-bhāgavatam 7.10.43-44
obrovský — Śrīmad-bhāgavatam 7.14.36
velice — Śrīmad-bhāgavatam 8.2.30
velice vznešená osoba — Śrīmad-bhāgavatam 8.8.20
mohutné a bouřlivé — Śrīmad-bhāgavatam 8.10.7
vznešená osoba — Śrīmad-bhāgavatam 8.20.16
nesmírný — Śrīmad-bhāgavatam 8.21.27
velký oddaný — Śrīmad-bhāgavatam 8.22.10
Aṁśumān, velká osobnost. — Śrīmad-bhāgavatam 9.8.20
vznešená osobnost — Śrīmad-bhāgavatam 9.23.30-31
největší — Śrīmad-bhāgavatam 10.10.30-31
su-mahān
nesmírně velký — Śrīmad-bhāgavatam 3.8.20, Śrīmad-bhāgavatam 4.3.1
divoký — Śrīmad-bhāgavatam 4.4.28
nesmírně velká — Śrīmad-bhāgavatam 6.18.38
veliká — Śrīmad-bhāgavatam 7.1.3