Skip to main content

Synonyma

madhu-bhit
hubitele démona Madhua — Śrīmad-bhāgavatam 4.29.39-40
madhu-bhuk
užíval sexu — Śrīmad-bhāgavatam 4.27.18
madhu-cyut
sladké poslouchat — Śrīmad-bhāgavatam 1.19.22
madhu-cyutam
jako tekoucí med — Śrīmad-bhāgavatam 4.12.28
madhu-cyutaḥ
kapal z nich med. — Śrīmad-bhāgavatam 4.19.8
madhu-dhārāḥ
proudů medu — Śrīmad-bhāgavatam 5.16.22
madhu-dviṣaḥ
nepříteli Madhua (Śrī Kṛṣṇovi) — Śrīmad-bhāgavatam 1.10.32
nepřítel asury Madhua — Śrīmad-bhāgavatam 3.7.19
hubitel démona Madhua. — Śrīmad-bhāgavatam 3.32.18
Pána (nepřítele Madhua) — Śrīmad-bhāgavatam 4.12.21
Pána — Śrīmad-bhāgavatam 4.22.20
Viṣṇua, hubitele démona Madhua — Śrīmad-bhāgavatam 7.1.38
madhu-dviṭ
Pána Kṛṣṇy, který zabil démona Madhua — Śrīmad-bhāgavatam 5.14.44
madhu-gandhena
s vůní medu — Śrīmad-bhāgavatam 4.2.25
madhu-hā
jménem Madhusūdana — Śrīmad-bhāgavatam 6.8.21
ten, kdo zahubil démona Madhua — Śrīmad-bhāgavatam 10.6.22-23
madhu-kaiṭabha-ākhyau
známé jako Madhu a Kaiṭabha — Śrīmad-bhāgavatam 7.9.37
madhu-karaḥ
čmelák — Śrīmad-bhāgavatam 4.18.2
madhu-kulyā
Madhukulyā — Śrīmad-bhāgavatam 5.20.15
kāma-madhu-lavān
malé kapky smyslového požitku, který je jako med — Śrīmad-bhāgavatam 5.14.22
madhu-lavaiḥ
kapkami medu (štěstí) — Śrīmad-bhāgavatam 7.9.25
madhu-sūdanaḥ
hubitel démona Madhua — Śrīmad-bhāgavatam 3.24.6
ničitel démona Madhua. — Śrīmad-bhāgavatam 9.24.60
madhu-pate
ó Pane Madhua — Śrīmad-bhāgavatam 1.8.42
madhu-patiḥ
pán Madhua — Śrīmad-bhāgavatam 1.10.18
madhu
Madhu — Śrīmad-bhāgavatam 1.11.11, Śrīmad-bhāgavatam 1.14.25
drazí — Śrīmad-bhāgavatam 1.16.35
med. — Śrīmad-bhāgavatam 1.18.12
vonící, obtěžkané medem — Śrīmad-bhāgavatam 3.15.17
sladké — Śrīmad-bhāgavatam 4.18.17
sladký na poslech — Śrīmad-bhāgavatam 4.22.17
sladkost — Śrīmad-bhāgavatam 4.24.64
medu — Śrīmad-bhāgavatam 4.29.54
med — Śrīmad-bhāgavatam 5.16.13-14, Śrīmad-bhāgavatam 5.16.24, Śrīmad-bhāgavatam 6.3.33, Śrī caitanya-caritāmṛta Ādi 10.1, Śrī caitanya-caritāmṛta Madhya 8.180, Śrī caitanya-caritāmṛta Madhya 14.178
medem — Śrīmad-bhāgavatam 5.17.20, Śrī caitanya-caritāmṛta Ādi 11.1
nektar — Śrīmad-bhāgavatam 6.1.58-60
pití likéru či medoviny — Śrīmad-bhāgavatam 7.12.12
a Madhuů — Śrīmad-bhāgavatam 9.24.63-64
madhu-āmada
opojeni pitím — Śrīmad-bhāgavatam 3.3.15
madhu-vrata-śriyā
sladký zvuk, plný krásy — Śrīmad-bhāgavatam 3.8.31