Skip to main content

Synonyma

mada-vihvala-akṣī
jejíž oči byly neklidné kvůli mladické pýše — Śrīmad-bhāgavatam 8.9.16-17
mada-andha
zaslepených opojením — Śrīmad-bhāgavatam 5.2.6
śrī-mada-andhasya
který je zaslepený dočasným bohatstvím — Śrīmad-bhāgavatam 10.10.13
śrī-mada-andhau
zaslepené samolibostí a bohatstvím — Śrīmad-bhāgavatam 10.10.7
śrī-mada-andhayoḥ
kteří jsou zaslepeni nebeským bohatstvím — Śrīmad-bhāgavatam 10.10.19
kteří jste začali bláznit po hmotném bohatství, a tak jste oslepli — Śrīmad-bhāgavatam 10.10.40
madirā-mada-andhaḥ
ten, kdo je zaslepený opilostí. — Śrīmad-bhāgavatam 3.28.37
mada-andhaḥ
zaslepený mocí — Śrīmad-bhāgavatam 4.14.5
zaslepený falešnou slávou — Śrīmad-bhāgavatam 5.24.16
mada-andhānām
zaslepené hmotným bohatstvím — Śrīmad-bhāgavatam 8.22.5
mada-aśanaiḥ
kteří pili med — Śrīmad-bhāgavatam 8.2.23-24
mada-cyut
opojný mok mu kapal z tlamy — Śrīmad-bhāgavatam 8.2.23-24
dhana-mada
v podobě opojení hmotným bohatstvím — Śrīmad-bhāgavatam 5.9.17
mada-āghūrṇita-locanau
v opilosti koulející očima — Śrīmad-bhāgavatam 10.10.2-3
mada
opojení — Śrīmad-bhāgavatam 3.20.29
opojením — Śrīmad-bhāgavatam 4.6.12, Śrīmad-bhāgavatam 5.9.18, Śrīmad-bhāgavatam 5.25.5, Śrīmad-bhāgavatam 6.1.58-60
opojením s laskavostí — Śrīmad-bhāgavatam 5.25.5
kvůli pýše — Śrīmad-bhāgavatam 6.7.2-8
šílenstvím — Śrīmad-bhāgavatam 6.13.16
šílenství — Śrīmad-bhāgavatam 10.4.27
mada-unmathita
opojení — Śrīmad-bhāgavatam 1.15.22-23
mada-utpathānām
na scestí kvůli falešné pýše — Śrīmad-bhāgavatam 3.1.43
maṇimat-mada-ādayaḥ
Maṇimān, Mada a další — Śrīmad-bhāgavatam 4.4.4
mada-vihvalaḥ
opojený — Śrīmad-bhāgavatam 4.25.57-61
mada-mudita
rozradostněn opojením — Śrīmad-bhāgavatam 5.25.7
śrī-mada-vikriyām
úpadek kvůli šílenství, jehož příčinou bylo bohatství. — Śrīmad-bhāgavatam 6.7.9
mada-śoṣakaḥ
který dokáže odstranit šílenství — Śrīmad-bhāgavatam 6.18.26
mada-vihvala
omámený — Śrīmad-bhāgavatam 8.2.23-24
mada-utkaṭāḥ
šílení — Śrīmad-bhāgavatam 8.7.13
mada-śīkaraiḥ
s kapkami parfému — Śrīmad-bhāgavatam 9.11.26
mada- utkaṭaḥ
nadmíru pyšný na své bohatství — Śrīmad-bhāgavatam 9.15.20
mada-utkaṭau
nesmírně pyšní a šílení — Śrīmad-bhāgavatam 10.10.2-3