Skip to main content

Synonyma

mṛga-tṛṣi
fata morgána — Śrīmad-bhāgavatam 4.7.28
mṛga-tṛṣṇām
iluzorní cíle — Śrīmad-bhāgavatam 4.29.18-20
mṛga-pateḥ
jednoho lva — Śrīmad-bhāgavatam 5.8.3
mṛga-vadhūḥ
laň — Śrīmad-bhāgavatam 5.8.4
mṛga-vadhū-nyāsaḥ
toto jelení mládě, které mi svěřila jeho matka — Śrīmad-bhāgavatam 5.8.19
mṛga-śarīram
tělo jelena — Śrīmad-bhāgavatam 5.8.27, Śrīmad-bhāgavatam 5.8.31, Śrīmad-bhāgavatam 5.9.1-2
mṛga-sutam
potomek jelena — Śrīmad-bhāgavatam 5.8.29
mṛga-varāha-ādibhyaḥ
před jeleny, divokými prasaty a tak dále — Śrīmad-bhāgavatam 5.9.13
mṛga-saṅgāt
kvůli svému důvěrnému styku s jelínkem — Śrīmad-bhāgavatam 5.12.14
mṛga-śīrṣā-ādīni
jako Mṛgaśīrṣā — Śrīmad-bhāgavatam 5.23.6
mṛga-patiḥ
vládce všech živých bytostí, který je jako lev (vládce všech ostatních zvířat) — Śrīmad-bhāgavatam 5.25.10
mṛga-pakṣiṇām
zvířat a ptáků — Śrīmad-bhāgavatam 6.4.1-2
mṛga-ākṛtiḥ
v podobě jelena. — Śrīmad-bhāgavatam 6.18.58
mṛga-ādayaḥ
a zvířata — Śrīmad-bhāgavatam 10.13.60, Śrī caitanya-caritāmṛta Madhya 17.39
vyāghra-mṛga
tygři a jeleni — Śrī caitanya-caritāmṛta Madhya 17.40, Śrī caitanya-caritāmṛta Madhya 17.42
mṛga-mṛgī
jeleni a laně — Śrī caitanya-caritāmṛta Madhya 17.198
śūkara-mṛga
kanci a další zvířata — Śrī caitanya-caritāmṛta Madhya 24.240
mṛga-ādi
zvířata — Śrī caitanya-caritāmṛta Madhya 24.247
zvířata počínaje jelenem — Śrī caitanya-caritāmṛta Madhya 24.263
probodnutá zvířata — Śrī caitanya-caritāmṛta Madhya 24.263
mṛga-ādi-saṅge
s lesními zvířaty — Śrī caitanya-caritāmṛta Madhya 25.223