Skip to main content

Synonyma

avyakta-mūlam
umístěný Sám na Sobě — Śrīmad-bhāgavatam 3.8.29
aṅghri-mūlam
Tvoje nohy — Śrīmad-bhāgavatam 3.18.22-23
k chodidlům lotosových nohou — Śrīmad-bhāgavatam 7.9.16
dhaniṣṭhā mūlam ca
a souhvězdí Dhaniṣṭhā a Mūlā — Śrīmad-bhāgavatam 5.23.6
dharma-mūlam
kořen náboženských zásad — Śrīmad-bhāgavatam 7.11.7
mūlam
příčina — Śrīmad-bhāgavatam 1.5.5
kořen — Śrīmad-bhāgavatam 3.9.37, Śrīmad-bhāgavatam 8.19.39
kořen (lotosové nohy) — Śrīmad-bhāgavatam 3.21.15
zdroj — Śrīmad-bhāgavatam 3.21.15, Śrīmad-bhāgavatam 10.4.39
konečný cíl — Śrīmad-bhāgavatam 3.29.1-2
kořen všeho — Śrīmad-bhāgavatam 4.30.32
u kořene — Śrīmad-bhāgavatam 9.10.30
tat-pāda-mūlam
u jeho nohou — Śrīmad-bhāgavatam 1.17.29
u lotosových nohou Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 5.9.20
pāda-mūlam
chodidla nohou. — Śrīmad-bhāgavatam 1.18.16
chodidla — Śrīmad-bhāgavatam 2.1.26
útočiště u lotosových nohou — Śrīmad-bhāgavatam 2.8.6
nohy — Śrīmad-bhāgavatam 3.25.43, Śrīmad-bhāgavatam 4.29.50
lotosové nohy — Śrīmad-bhāgavatam 4.9.8, Śrīmad-bhāgavatam 4.9.31, Śrīmad-bhāgavatam 4.24.55
k lotosovým nohám — Śrīmad-bhāgavatam 5.10.15
Jeho transcendentálním lotosovým nohám — Śrīmad-bhāgavatam 6.4.33
lotosovým nohám — Śrīmad-bhāgavatam 8.6.14
u jeho nohou — Śrīmad-bhāgavatam 9.4.36
sva-tālu-mūlam
u začátku patra — Śrīmad-bhāgavatam 2.2.20
vṛkṣa-mūlam
u kořene stromu — Śrīmad-bhāgavatam 3.4.3
viśva-mūlam
původem je Nejvyšší — Śrīmad-bhāgavatam 3.7.16
ārti-mūlam
plni úzkostí — Śrīmad-bhāgavatam 3.9.6
ātma-mūlam
s kořeny sám v sobě — Śrīmad-bhāgavatam 3.9.16
nayana-mūlam
tváří v tvář — Śrīmad-bhāgavatam 3.15.46
vyavahāra-mūlam
na základě pouhé etikety — Śrīmad-bhāgavatam 5.12.4
příčina hmotných činností — Śrīmad-bhāgavatam 5.12.8
yat-pāda-mūlam
Jehož (Pána Saṅkarṣaṇa) lotosové nohy — Śrīmad-bhāgavatam 6.15.28
tālu-mūlam
zadní část hrdla — Śrīmad-bhāgavatam 10.11.50