Skip to main content

Synonyma

acira-mātram
na čas — Śrīmad-bhāgavatam 3.15.18
cit-mātram
čistě duchovní — Śrīmad-bhāgavatam 4.7.26
zcela duchovní — Śrīmad-bhāgavatam 7.12.31
go-dohana-mātram
jen po dobu podojení krávy — Śrīmad-bhāgavatam 1.4.8
dṛṣṭa-mātram
už když ho spatřil — Śrī caitanya-caritāmṛta Madhya 24.349
gandha-mātram
jemný prvek vůně — Śrīmad-bhāgavatam 3.26.44
iṣu-mātram
let šípu — Śrīmad-bhāgavatam 6.9.13-17
kākiṇikā-mātram
velice malý obnos (dvacet mušliček kauri) — Śrīmad-bhāgavatam 5.14.26
nimitta-mātram
pouhou příčinou — Bg. 11.33
vzdálená příčina — Śrīmad-bhāgavatam 4.11.17
prādeśa-mātram
pouhý přehled — Śrīmad-bhāgavatam 1.5.20
velikosti jen osmi palců — Śrīmad-bhāgavatam 2.2.8
měřící 15 cm — Śrī caitanya-caritāmṛta Madhya 24.156
mātram
pouze — Śrīmad-bhāgavatam 1.12.8, Śrī caitanya-caritāmṛta Madhya 20.147-148, Śrī caitanya-caritāmṛta Madhya 25.36
jen — Śrīmad-bhāgavatam 3.32.26
jedině — Śrīmad-bhāgavatam 5.3.8
to transcendentální tělo, které je sac-cid-ānandaŚrīmad-bhāgavatam 5.19.4
chvíli — Śrīmad-bhāgavatam 6.11.5
pratibodha-mātram
vědomí jako opak hmoty — Śrīmad-bhāgavatam 2.7.47
tat-mātram
smyslové vnímání — Śrīmad-bhāgavatam 3.5.34
stejný jako — Śrīmad-bhāgavatam 3.10.12
ānanda-mātram
neosobní záře Brahmanu — Śrīmad-bhāgavatam 3.9.3, Śrī caitanya-caritāmṛta Antya 5.124-125
výlučně blažený — Śrīmad-bhāgavatam 4.9.16
vždy pohroužen v transcendentální blaženosti — Śrīmad-bhāgavatam 8.12.7
śabda-mātram
jemný prvek zvaný zvuk — Śrīmad-bhāgavatam 3.26.32
rasa-mātram
jemný prvek chuti — Śrīmad-bhāgavatam 3.26.41
saṁjñāna-mātram
pouze vědomí živých bytostí — Śrīmad-bhāgavatam 6.4.47
māyā-mātram
jen iluze — Śrīmad-bhāgavatam 7.13.5
śakti-mātram
podle svých schopností. — Śrīmad-bhāgavatam 8.7.34
pānīya-mātram
pouze pitná voda — Śrīmad-bhāgavatam 9.21.10
sattā-mātram
původní podstata, příčina všeho — Śrīmad-bhāgavatam 10.3.24