Synonyma
- mā abhūt
- nebuď — Śrīmad-bhāgavatam 10.2.41
- mā anuśoca
- nebuď smutná — Śrīmad-bhāgavatam 10.4.21
- mā arhatha
- neměly byste — Śrī caitanya-caritāmṛta Ādi 4.176
- mā avamaṁsthāḥ
- nesnižuj — Śrīmad-bhāgavatam 10.89.33
- mā sma bhaiḥ
- neboj se. — Śrīmad-bhāgavatam 6.13.6
- neboj se — Śrīmad-bhāgavatam 10.54.5
- mā bhaiḥ
- prosím nemĕjte strach — Śrīmad-bhāgavatam 11.4.8
- neboj se — Śrīmad-bhāgavatam 11.30.39
- mā bhaiṣṭa
- nebojte se — Śrīmad-bhāgavatam 4.8.82, Śrīmad-bhāgavatam 6.18.64, Śrīmad-bhāgavatam 10.19.11, Śrīmad-bhāgavatam 10.34.28, Śrīmad-bhāgavatam 10.66.37, Śrīmad-bhāgavatam 10.68.49, Śrīmad-bhāgavatam 10.71.19, Śrīmad-bhāgavatam 10.76.13
- nebojte se nikdo — Śrīmad-bhāgavatam 10.30.20
- „nebojte se“ — Śrīmad-bhāgavatam 10.36.6
- mā bhuṅkṣva
- neužívej si — Śrīmad-bhāgavatam 11.22.57
- mā bhūt
- nemusí být — Śrīmad-bhāgavatam 6.4.29
- nedělejte to — Śrīmad-bhāgavatam 9.13.8
- mā bhūt iti
- „to by nemĕlo být“ — Śrīmad-bhāgavatam 10.45.1
- mā sma chindyāḥ
- prosím nenič — Śrīmad-bhāgavatam 10.29.33
- mā ciram
- neprodleně. — Śrīmad-bhāgavatam 6.9.51, Śrīmad-bhāgavatam 9.6.6
- nečekej ani chvilku — Śrīmad-bhāgavatam 9.4.69
- neprodleně — Śrīmad-bhāgavatam 10.11.29
- neprodlenĕ — Śrīmad-bhāgavatam 10.16.60, Śrīmad-bhāgavatam 10.29.21-22
- neprodlenĕ. — Śrīmad-bhāgavatam 10.36.30, Śrīmad-bhāgavatam 11.6.35
- mā-dṛśām
- těch, jako jsem já — Śrīmad-bhāgavatam 6.15.11
- mā enam
- nikdy ho — Śrīmad-bhāgavatam 1.7.35
- mā eva
- nikdy takto — Śrīmad-bhāgavatam 1.13.56
- mā evam syāt
- to se nemělo stát — Śrīmad-bhāgavatam 9.1.17
- mā evam
- nemĕl bych takto uvažovat — Śrīmad-bhāgavatam 10.38.5
- mā khidaḥ
- nebuď zklamaná — Śrīmad-bhāgavatam 3.24.2
- nebuď vyveden z míry. — Śrīmad-bhāgavatam 10.69.40
- mā khidyata
- nebuďte smutní — Śrīmad-bhāgavatam 8.8.37
- mā khidyatam
- prosím nenaříkejte — Śrīmad-bhāgavatam 10.46.36
- mā kṛḍhvam
- nepůsobte — Śrīmad-bhāgavatam 10.29.20
- mā mandhvam
- prosím neberte ohled na — Śrīmad-bhāgavatam 10.74.32
- mā sma
- ne — Bg. 2.3
- nedopusť to — Śrīmad-bhāgavatam 9.14.36
- mā
- nikdy — Bg. 2.47, Bg. 2.47, Bg. 2.47, Śrīmad-bhāgavatam 1.13.41, Śrīmad-bhāgavatam 1.17.12, Śrīmad-bhāgavatam 4.9.10, Śrīmad-bhāgavatam 4.15.22, Śrīmad-bhāgavatam 4.29.47, Śrīmad-bhāgavatam 10.27.8, Śrīmad-bhāgavatam 10.52.39, Śrī caitanya-caritāmṛta Madhya 25.101
- ne — Bg. 11.34, Bg. 16.5, Bg. 18.66, Śrīmad-bhāgavatam 1.6.21, Śrīmad-bhāgavatam 1.7.47, Śrīmad-bhāgavatam 1.8.10, Śrīmad-bhāgavatam 1.8.16, Śrīmad-bhāgavatam 1.17.9, Śrīmad-bhāgavatam 1.17.9, Śrīmad-bhāgavatam 3.9.29, Śrīmad-bhāgavatam 3.12.9, Śrīmad-bhāgavatam 3.15.36, Śrīmad-bhāgavatam 3.18.24, Śrīmad-bhāgavatam 3.20.20, Śrīmad-bhāgavatam 3.20.21, Śrīmad-bhāgavatam 3.31.21, Śrīmad-bhāgavatam 4.6.47, Śrīmad-bhāgavatam 4.8.68, Śrīmad-bhāgavatam 4.8.68, Śrīmad-bhāgavatam 4.14.16, Śrīmad-bhāgavatam 4.19.34, Śrīmad-bhāgavatam 4.30.15, Śrīmad-bhāgavatam 5.1.11, Śrīmad-bhāgavatam 5.18.10, Śrīmad-bhāgavatam 6.2.13, Śrīmad-bhāgavatam 6.3.10, Śrīmad-bhāgavatam 6.9.11, Śrīmad-bhāgavatam 6.11.19, Śrīmad-bhāgavatam 7.2.4-5, Śrīmad-bhāgavatam 7.2.20, Śrīmad-bhāgavatam 7.2.60, Śrīmad-bhāgavatam 7.3.35, Śrīmad-bhāgavatam 7.4.25-26, Śrīmad-bhāgavatam 7.5.9, Śrīmad-bhāgavatam 7.5.28, Śrīmad-bhāgavatam 7.10.30, Śrīmad-bhāgavatam 7.10.57, Śrīmad-bhāgavatam 8.1.10, Śrīmad-bhāgavatam 8.21.19, Śrīmad-bhāgavatam 9.4.2, Śrīmad-bhāgavatam 9.14.36, Śrīmad-bhāgavatam 9.15.11, Śrīmad-bhāgavatam 9.20.21, Śrīmad-bhāgavatam 10.1.21, Śrīmad-bhāgavatam 10.3.28, Śrīmad-bhāgavatam 10.4.4, Śrīmad-bhāgavatam 10.4.12, Śrīmad-bhāgavatam 10.22.14, Śrīmad-bhāgavatam 10.23.29, Śrīmad-bhāgavatam 10.29.31, Śrīmad-bhāgavatam 10.41.36, Śrīmad-bhāgavatam 10.43.38, Śrīmad-bhāgavatam 10.60.29, Śrīmad-bhāgavatam 10.71.6, Śrīmad-bhāgavatam 11.5.49, Śrīmad-bhāgavatam 11.8.38, Śrīmad-bhāgavatam 11.22.46, Śrī caitanya-caritāmṛta Ādi 5.224, Śrī caitanya-caritāmṛta Madhya 8.63, Śrī caitanya-caritāmṛta Madhya 9.265, Śrī caitanya-caritāmṛta Madhya 22.44, Śrī caitanya-caritāmṛta Madhya 22.92, Śrī caitanya-caritāmṛta Madhya 22.94
- ať není — Bg. 11.49, Bg. 11.49
- má — Śrīmad-bhāgavatam 1.16.20
- mě — Śrīmad-bhāgavatam 1.19.15, Śrīmad-bhāgavatam 2.9.43, Śrīmad-bhāgavatam 3.13.29, Śrīmad-bhāgavatam 5.8.9, Śrīmad-bhāgavatam 6.8.15, Śrīmad-bhāgavatam 7.9.40, Śrīmad-bhāgavatam 8.3.6, Śrī caitanya-caritāmṛta Madhya 23.21
- kéž se nikdy nestane — Śrīmad-bhāgavatam 2.9.30