Skip to main content

Synonyma

lobha-abhibhūta
plna chamtivosti — Śrīmad-bhāgavatam 3.9.7
lobha ha-ila
byla touha po penězích — Śrī caitanya-caritāmṛta Madhya 20.15
lobha haila
začala jsem dychtit — Śrī caitanya-caritāmṛta Antya 3.256
lobha
chamtivostí — Bg. 1.37-38, Śrīmad-bhāgavatam 3.30.11, Śrīmad-bhāgavatam 9.8.25
žádostivost — Śrīmad-bhāgavatam 1.2.19
chtíč po uspokojení smyslů — Śrīmad-bhāgavatam 1.6.35
chamtivost — Śrīmad-bhāgavatam 1.14.3, Śrīmad-bhāgavatam 3.25.16, Śrīmad-bhāgavatam 5.14.27, Śrīmad-bhāgavatam 10.4.27
lakota — Śrīmad-bhāgavatam 1.15.37
chamtivosti — Śrīmad-bhāgavatam 5.11.16, Śrī caitanya-caritāmṛta Antya 3.60
touha — Śrī caitanya-caritāmṛta Ādi 4.144, Śrī caitanya-caritāmṛta Ādi 4.263, Śrī caitanya-caritāmṛta Antya 12.68
dychtivá touha — Śrī caitanya-caritāmṛta Ādi 4.158
dychtění. — Śrī caitanya-caritāmṛta Ādi 7.87
připoutanost. — Śrī caitanya-caritāmṛta Madhya 1.204
připoutanost — Śrī caitanya-caritāmṛta Madhya 8.220, Śrī caitanya-caritāmṛta Madhya 9.227
dychtivost. — Śrī caitanya-caritāmṛta Madhya 20.179
dychtivosti následovat — Śrī caitanya-caritāmṛta Madhya 22.155
chtivost — Śrī caitanya-caritāmṛta Antya 15.23
lobha-ādi
jako je chamtivost — Śrīmad-bhāgavatam 1.14.5
prema-lobha
dychtivá touha po lásce — Śrī caitanya-caritāmṛta Ādi 4.136
lobha-mana
své chamtivosti. — Śrī caitanya-caritāmṛta Madhya 3.82
tṛṣṇā-lobha
dychtivost a žízeň — Śrī caitanya-caritāmṛta Madhya 21.132
surata-lobha
chtivé touhy po požitku — Śrī caitanya-caritāmṛta Antya 16.121-122