Skip to main content

Synonyma

lalita-alaṅkṛti-yutā
vlastnící lalita-alaṅkāru.Śrī caitanya-caritāmṛta Madhya 14.194
lalitā-śrī-viśākhā-anvitān
v doprovodu Lality a Śrī Viśākhy — Śrī caitanya-caritāmṛta Antya 2.1
doprovázeným Lalitou a Śrī Viśākhou — Śrī caitanya-caritāmṛta Antya 3.1
lalita-bhūṣita
ozdobenou lalita-alaṅkārouŚrī caitanya-caritāmṛta Madhya 14.193
dhīra-lalita
ten, kdo svoji přítelkyni dokáže neustále ovládat svými vlastnostmi — Śrī caitanya-caritāmṛta Madhya 8.187
lalita
přitažlivý — Śrīmad-bhāgavatam 1.9.40
lahodný — Śrīmad-bhāgavatam 5.25.5
příznak popsaný ve verši 192 — Śrī caitanya-caritāmṛta Madhya 14.168
lalitaŚrī caitanya-caritāmṛta Madhya 14.191
náladou známou jako lalitaŚrī caitanya-caritāmṛta Madhya 14.194
jemná — Śrī caitanya-caritāmṛta Madhya 21.105
su-lalita
přitažlivé — Śrīmad-bhāgavatam 5.17.13
ladnými — Śrīmad-bhāgavatam 5.18.16
znamenitě sestavené — Śrīmad-bhāgavatam 5.25.7
překrásné — Śrī caitanya-caritāmṛta Antya 15.75
lalita-mādhava
Lalita-mādhava.Śrī caitanya-caritāmṛta Madhya 1.38
jménem Lalita-mādhavaŚrī caitanya-caritāmṛta Antya 1.126
Lalita-mādhavaŚrī caitanya-caritāmṛta Antya 4.225
lalita-lavaṅga-latā
začínající slovy lalita-lavaṅga-latāŚrī caitanya-caritāmṛta Antya 19.84
lalitā
Její osobní společnice jménem Lalitā — Śrī caitanya-caritāmṛta Ādi 5.213
a Její společnice Lalitā — Śrī caitanya-caritāmṛta Ādi 5.215
Její společnice Lalitā — Śrī caitanya-caritāmṛta Antya 6.10
lalitā-ādi sakhī
gopī, společnice Śrīmatī Rādhārāṇī, v čele s Lalitou — Śrī caitanya-caritāmṛta Madhya 8.165