Skip to main content

Synonyma

laghu-bhrātā haiyā
tím, že se stal mladším bratrem — Śrī caitanya-caritāmṛta Ādi 5.149
laghu-bhrātā
mladší bratr — Śrī caitanya-caritāmṛta Antya 4.227
laghu-bhāgavatāmṛta-ādi
další seznam, s Laghu-bhāgavatāmṛtouŚrī caitanya-caritāmṛta Madhya 1.41
guru-laghu-bhāva
pojetí nižšího a vyššího — Śrī caitanya-caritāmṛta Ādi 10.4
laghu-pada-cihna
znaky na lotosových nohách, které byly tehdy velmi malé — Śrī caitanya-caritāmṛta Ādi 14.7
laghu-haridāsa
Laghu Haridāsa. — Śrī caitanya-caritāmṛta Madhya 18.52
laghu-hastaiḥ
s hbitýma rukama — Śrīmad-bhāgavatam 6.10.25
laghu- hastavān
rychle ovládající. — Śrīmad-bhāgavatam 8.11.21
laghu-āśī
přijímající jen malé množství potravy — Bg. 18.51-53
laghu
lehkost — Śrīmad-bhāgavatam 2.10.23
časový úsek zvaný laghuŚrīmad-bhāgavatam 3.11.7
jelikož byl velice jemný — Śrīmad-bhāgavatam 8.12.23
mladší — Śrī caitanya-caritāmṛta Ādi 10.5
laghu, sama, ārya
níže postavení, rovnocenní, výše postavení — Śrī caitanya-caritāmṛta Ādi 5.144-145
laghu-vipra
mladý brāhmaṇaŚrī caitanya-caritāmṛta Madhya 5.48
sei laghu-vipra
ten mladší brāhmaṇaŚrī caitanya-caritāmṛta Madhya 5.54
laghu-rūpāt
na nízké úrovni — Śrī caitanya-caritāmṛta Antya 1.139