Skip to main content

Synonyma

janma-līlā
zábava zrození — Śrī caitanya-caritāmṛta Ādi 14.4
janma-ādika-līlā-krame
zábavy jako narození a další, po sobě jdoucí. — Śrī caitanya-caritāmṛta Madhya 20.379
līlā kare
pokračuje ve svých zábavách — Śrī caitanya-caritāmṛta Antya 2.167
rāsa-līlā kare
tančí při rāsa-līleŚrī caitanya-caritāmṛta Antya 14.17
kṛṣṇa-līlā su-karpūra
zábavy Pána Kṛṣṇy jsou jako kafr — Śrī caitanya-caritāmṛta Madhya 25.277
līlā-kathāḥ
vyprávění o zábavách — Śrīmad-bhāgavatam 7.9.18
kona līlā
nějaké zábavy — Śrī caitanya-caritāmṛta Madhya 20.382
līlā-krama
chronologické pořadí Jeho zábav — Śrī caitanya-caritāmṛta Ādi 13.6
kuṇḍa-līlā
zábavy Rádhá-kundu — Śrī caitanya-caritāmṛta Madhya 18.13
kṛṣṇa-līlā-kālera
z dob, kdy byl Pán Kṛṣṇa přítomen — Śrī caitanya-caritāmṛta Madhya 18.76
kṛṣṇa-līlā
zábavy Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Ādi 8.34, Śrī caitanya-caritāmṛta Ādi 11.55, Śrī caitanya-caritāmṛta Ādi 17.241, Śrī caitanya-caritāmṛta Madhya 14.74, Śrī caitanya-caritāmṛta Madhya 19.99, Śrī caitanya-caritāmṛta Madhya 20.386, Śrī caitanya-caritāmṛta Antya 5.104-105, Śrī caitanya-caritāmṛta Antya 5.106, Śrī caitanya-caritāmṛta Antya 19.103
zábav Pána Śrī Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 8.211
o zábavách Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 19.95
zábav Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Antya 4.220
zábavy Kṛṣṇy — Śrī caitanya-caritāmṛta Antya 8.29
o Kṛṣṇových zábavách — Śrī caitanya-caritāmṛta Antya 14.56
rādhā-kṛṣṇa-līlā
zábavy Śrī Rādhy a Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 8.305
kṛṣṇa-līlā-vṛnda
transcendentální zábavy Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 17.135
kṛṣṇa-līlā-sthāne
na místě, kde se Kṛṣṇa věnuje svým zábavám — Śrī caitanya-caritāmṛta Madhya 23.36
kṛṣṇa-līlā-nāṭaka
divadelní hru o zábavách Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Antya 1.34
rādhā-kṛṣṇa-līlā-rasa
transcendentální nálady zábav Rādhy a Kṛṣṇy — Śrī caitanya-caritāmṛta Antya 4.224
kṛṣṇa-līlā-rasa
nálady získané ze zábav Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Antya 4.225
kṛṣṇa-līlā-maṇḍala
kruh Kṛṣṇových zábav — Śrī caitanya-caritāmṛta Antya 14.44
rādhā-kṛṣṇera līlā
zábavy Rādhy a Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 8.201
kṛṣṇera līlā
Kṛṣṇovy zábavy — Śrī caitanya-caritāmṛta Antya 14.105, Śrī caitanya-caritāmṛta Antya 14.111
laukika-līlā
všeobecné zábavy — Śrī caitanya-caritāmṛta Madhya 1.225
līlā
dobrodružství — Śrīmad-bhāgavatam 1.1.18
zábavy — Śrīmad-bhāgavatam 1.2.34, Śrīmad-bhāgavatam 2.2.12, Śrīmad-bhāgavatam 2.6.46, Śrīmad-bhāgavatam 3.2.14, Śrīmad-bhāgavatam 8.24.29, Śrī caitanya-caritāmṛta Ādi 3.48, Śrī caitanya-caritāmṛta Ādi 4.27-28, Śrī caitanya-caritāmṛta Ādi 4.265, Śrī caitanya-caritāmṛta Ādi 5.193, Śrī caitanya-caritāmṛta Ādi 6.81, Śrī caitanya-caritāmṛta Ādi 7.162, Śrī caitanya-caritāmṛta Ādi 8.46, Śrī caitanya-caritāmṛta Ādi 8.48, Śrī caitanya-caritāmṛta Ādi 10.47, Śrī caitanya-caritāmṛta Ādi 10.97, Śrī caitanya-caritāmṛta Ādi 11.20, Śrī caitanya-caritāmṛta Ādi 13.14, Śrī caitanya-caritāmṛta Ādi 13.14, Śrī caitanya-caritāmṛta Ādi 13.14, Śrī caitanya-caritāmṛta Ādi 13.37, Śrī caitanya-caritāmṛta Ādi 13.46, Śrī caitanya-caritāmṛta Ādi 13.47, Śrī caitanya-caritāmṛta Ādi 13.48, Śrī caitanya-caritāmṛta Ādi 15.22, Śrī caitanya-caritāmṛta Ādi 15.22, Śrī caitanya-caritāmṛta Ādi 15.32, Śrī caitanya-caritāmṛta Ādi 16.20, Śrī caitanya-caritāmṛta Ādi 16.109, Śrī caitanya-caritāmṛta Ādi 17.87, Śrī caitanya-caritāmṛta Madhya 1.10, Śrī caitanya-caritāmṛta Madhya 1.15, Śrī caitanya-caritāmṛta Madhya 1.285, Śrī caitanya-caritāmṛta Madhya 2.89, Śrī caitanya-caritāmṛta Madhya 4.3-4, Śrī caitanya-caritāmṛta Madhya 7.110, Śrī caitanya-caritāmṛta Madhya 8.177, Śrī caitanya-caritāmṛta Madhya 8.203, Śrī caitanya-caritāmṛta Madhya 8.208, Śrī caitanya-caritāmṛta Madhya 8.309, Śrī caitanya-caritāmṛta Madhya 9.115, Śrī caitanya-caritāmṛta Madhya 11.240, Śrī caitanya-caritāmṛta Madhya 13.63, Śrī caitanya-caritāmṛta Madhya 13.66, Śrī caitanya-caritāmṛta Madhya 13.131, Śrī caitanya-caritāmṛta Madhya 14.46, Śrī caitanya-caritāmṛta Madhya 14.104, Śrī caitanya-caritāmṛta Madhya 14.202, Śrī caitanya-caritāmṛta Madhya 14.256, Śrī caitanya-caritāmṛta Madhya 15.31, Śrī caitanya-caritāmṛta Madhya 16.201, Śrī caitanya-caritāmṛta Madhya 17.210, Śrī caitanya-caritāmṛta Madhya 18.213, Śrī caitanya-caritāmṛta Madhya 19.43, Śrī caitanya-caritāmṛta Madhya 20.247, Śrī caitanya-caritāmṛta Madhya 20.383, Śrī caitanya-caritāmṛta Madhya 20.384, Śrī caitanya-caritāmṛta Madhya 20.385, Śrī caitanya-caritāmṛta Madhya 20.395, Śrī caitanya-caritāmṛta Madhya 23.84-85, Śrī caitanya-caritāmṛta Antya 3.88, Śrī caitanya-caritāmṛta Antya 3.269, Śrī caitanya-caritāmṛta Antya 3.270, Śrī caitanya-caritāmṛta Antya 4.210, Śrī caitanya-caritāmṛta Antya 4.212, Śrī caitanya-caritāmṛta Antya 6.3, Śrī caitanya-caritāmṛta Antya 15.52, Śrī caitanya-caritāmṛta Antya 18.11, Śrī caitanya-caritāmṛta Antya 19.101, Śrī caitanya-caritāmṛta Antya 20.73, Śrī caitanya-caritāmṛta Antya 20.75, Śrī caitanya-caritāmṛta Antya 20.77
těmito zábavami — Śrīmad-bhāgavatam 3.9.14
zábava — Śrīmad-bhāgavatam 3.10.18
zábavami — Śrīmad-bhāgavatam 8.23.8, Śrī caitanya-caritāmṛta Madhya 17.138
zábav — Śrī caitanya-caritāmṛta Ādi 4.81, Śrī caitanya-caritāmṛta Ādi 8.45, Śrī caitanya-caritāmṛta Ādi 8.47, Śrī caitanya-caritāmṛta Ādi 13.18, Śrī caitanya-caritāmṛta Madhya 1.58, Śrī caitanya-caritāmṛta Madhya 4.8, Śrī caitanya-caritāmṛta Madhya 13.121, Śrī caitanya-caritāmṛta Madhya 15.141, Śrī caitanya-caritāmṛta Madhya 20.381, Śrī caitanya-caritāmṛta Madhya 23.82-83, Śrī caitanya-caritāmṛta Antya 1.11, Śrī caitanya-caritāmṛta Antya 1.78, Śrī caitanya-caritāmṛta Antya 4.204, Śrī caitanya-caritāmṛta Antya 4.230
zábavu — Śrī caitanya-caritāmṛta Ādi 12.44, Śrī caitanya-caritāmṛta Ādi 14.70, Śrī caitanya-caritāmṛta Ādi 17.117, Śrī caitanya-caritāmṛta Madhya 12.76, Śrī caitanya-caritāmṛta Antya 14.119
pastime — Śrī caitanya-caritāmṛta Madhya 6.284-285
zábava. — Śrī caitanya-caritāmṛta Madhya 10.10
zábavu. — Śrī caitanya-caritāmṛta Madhya 12.203
na hraní — Śrī caitanya-caritāmṛta Madhya 21.129
zábav Pána Kṛṣṇy a Caitanyi Mahāprabhua — Śrī caitanya-caritāmṛta Madhya 25.278
Tvoje činnosti — Śrī caitanya-caritāmṛta Antya 11.31
Kṛṣṇových zábav — Śrī caitanya-caritāmṛta Antya 15.68