Skip to main content

Synonyma

kṣīra-bhagavatī
chrám Kṣīra-bhagavatī — Śrī caitanya-caritāmṛta Madhya 9.281
kṣīra-bhāṇḍam
misku sladké rýže — Śrī caitanya-caritāmṛta Madhya 4.1
kṣīra-corā
ten, který ukradl misku sladké rýže — Śrī caitanya-caritāmṛta Madhya 4.1
zloděj sladké rýže — Śrī caitanya-caritāmṛta Madhya 4.174
kṣīra-corā gopīnātha
Gopīnātha, který ukradl misku sladké rýže — Śrī caitanya-caritāmṛta Madhya 4.19
kṣīra-corā hari
Pán, jenž ukradl misku sladké rýže. — Śrī caitanya-caritāmṛta Madhya 4.20
kṣīra-curi-kathā
vyprávění o krádeži zhuštěného mléka — Śrī caitanya-caritāmṛta Madhya 1.97
kṣīra-curira varṇana
vyprávění o tom, jak Gopīnātha v Remuně ukradl svařené mléko. — Śrī caitanya-caritāmṛta Madhya 25.246
kṣīra diyā
předávající nádobu sladké rýže — Śrī caitanya-caritāmṛta Madhya 4.135
gopīnāthera kṣīra
sladká rýže obětovaná Gopīnāthovi — Śrī caitanya-caritāmṛta Madhya 4.118
kṣīra
mléko — Śrīmad-bhāgavatam 2.7.13, Śrīmad-bhāgavatam 4.18.27, Śrīmad-bhāgavatam 4.19.8, Śrīmad-bhāgavatam 5.1.33
oceán mléka — Śrīmad-bhāgavatam 7.4.17
slazeným zhuštěným mlékem — Śrīmad-bhāgavatam 10.5.14
sladké rýže — Śrī caitanya-caritāmṛta Madhya 4.18, Śrī caitanya-caritāmṛta Madhya 4.20, Śrī caitanya-caritāmṛta Madhya 4.120, Śrī caitanya-caritāmṛta Madhya 4.127, Śrī caitanya-caritāmṛta Madhya 4.138, Śrī caitanya-caritāmṛta Madhya 4.174, Śrī caitanya-caritāmṛta Madhya 4.206
sladkou rýži — Śrī caitanya-caritāmṛta Madhya 4.117, Śrī caitanya-caritāmṛta Madhya 4.120, Śrī caitanya-caritāmṛta Madhya 4.141, Śrī caitanya-caritāmṛta Madhya 4.206, Śrī caitanya-caritāmṛta Antya 2.59
po sladké rýži — Śrī caitanya-caritāmṛta Madhya 4.124
nádoba sladké rýže — Śrī caitanya-caritāmṛta Madhya 4.128
nádobu sladké rýže — Śrī caitanya-caritāmṛta Madhya 4.129, Śrī caitanya-caritāmṛta Madhya 4.132
misku sladké rýže — Śrī caitanya-caritāmṛta Madhya 4.131, Śrī caitanya-caritāmṛta Madhya 4.131
nádoby sladké rýže — Śrī caitanya-caritāmṛta Madhya 4.133
misek sladké rýže. — Śrī caitanya-caritāmṛta Madhya 4.205
svařeného mléka — Śrī caitanya-caritāmṛta Madhya 16.30
svařené mléko — Śrī caitanya-caritāmṛta Madhya 16.31, Śrī caitanya-caritāmṛta Madhya 16.33
kondenzované mléko — Śrī caitanya-caritāmṛta Antya 3.32
kṣīra-mayān
v podobě mléka — Śrīmad-bhāgavatam 4.18.9-10
kṣīra-udena
oceánem mléka — Śrīmad-bhāgavatam 5.20.18, Śrīmad-bhāgavatam 5.20.19, Śrīmad-bhāgavatam 8.2.1
kṣīra-udāt
z oceánu mléka — Śrīmad-bhāgavatam 5.20.24
kṣīra-udam
oceán mléka — Śrīmad-bhāgavatam 8.4.17-24
kṣīra-sāgaraḥ
oceán mléka — Śrīmad-bhāgavatam 8.5.11-12
kṣīra-udadhau
do oceánu mléka — Śrīmad-bhāgavatam 8.6.22-23
kṣīra-uda
oceánu mléka — Śrīmad-bhāgavatam 8.7.37
kṣīra-payaḥ-nidheḥ
oceánu mléka. — Śrīmad-bhāgavatam 10.1.19
kṣīra-udaka-śāyī
Kṣīrodakaśāyī Viṣṇu — Śrī caitanya-caritāmṛta Ādi 2.49
Kṣīrodakaśāyī Viṣṇu. — Śrī caitanya-caritāmṛta Ādi 2.51
Pán Viṣṇu ležící v oceánu mléka — Śrī caitanya-caritāmṛta Madhya 20.295
kṣīra-uda-śāyī
ten, kdo leží v oceánu mléka — Śrī caitanya-caritāmṛta Ādi 5.76
kṣīra-udadhi-madhye
v části oceánu známé jako oceán mléka — Śrī caitanya-caritāmṛta Ādi 5.111
kṣīra-udaka-tīre
na břeh mléčného oceánu — Śrī caitanya-caritāmṛta Ādi 5.114
kṣīra-pulī
kondenzované mléko s rýžovými koláčky — Śrī caitanya-caritāmṛta Madhya 3.50
kṣīra laha
vezmi si tuto nádobu sladké rýže — Śrī caitanya-caritāmṛta Madhya 4.133