Skip to main content

Synonyma

kat-arthī-kṛtya
kteří uráželi — Śrīmad-bhāgavatam 5.9.17
nedbáš — Śrīmad-bhāgavatam 5.10.7
bandhu-kṛtya
povinnosti přítele — Śrī caitanya-caritāmṛta Madhya 7.9
bhikṣā-kṛtya
a zařizování všeho potřebného na vaření. — Śrī caitanya-caritāmṛta Madhya 17.17
bāhya-kṛtya
vnější činnosti — Śrī caitanya-caritāmṛta Antya 16.103
dakṣiṇī-kṛtya
poté, co obešel — Śrīmad-bhāgavatam 3.24.41
tak, že zůstává po jejich pravé straně — Śrīmad-bhāgavatam 4.9.20-21
dina-kṛtya
denní povinnosti — Śrī caitanya-caritāmṛta Madhya 24.340
gaṇḍūṣī-kṛtya
jedním douškem — Śrīmad-bhāgavatam 9.15.2-3
ātma-kṛtya-hata-kṛtyam
po vykonání potřebných náboženských obřadů po smrti Jaṭāyua, který zemřel pro Pánův zájem — Śrīmad-bhāgavatam 9.10.12
jala-kṛtya kare
koupal se a odříkával ve vodě Gāyatrī mantruŚrī caitanya-caritāmṛta Madhya 17.31
kadarthī-kṛtya
jelikož nedbali — Śrīmad-bhāgavatam 3.16.2
snāna-kṛtya kaila
vykoupal se — Śrī caitanya-caritāmṛta Madhya 16.123
karatalī-kṛtya
beroucí do ruky — Śrīmad-bhāgavatam 8.7.42
nitya-kṛtya kari'
po dokončení svých pravidelných povinností — Śrī caitanya-caritāmṛta Antya 13.49
kṛta-kṛtya-vat
považující se za velmi úspěšnou. — Śrīmad-bhāgavatam 8.17.21
namaḥ-kṛtya
po vzdání uctivých poklon — Śrīmad-bhāgavatam 1.2.4
poklonil se — Śrīmad-bhāgavatam 4.20.38
složil poklony — Śrīmad-bhāgavatam 9.21.16
kṛtya-śeṣāḥ
aniž dokončily své domácí povinnosti. — Śrīmad-bhāgavatam 3.2.14
udarī-kṛtya
pohlcené ve Tvém břiše — Śrīmad-bhāgavatam 4.7.42
kṛtya
učinit — Śrīmad-bhāgavatam 4.24.66
udělat — Śrī caitanya-caritāmṛta Madhya 3.62
povinnost. — Śrī caitanya-caritāmṛta Madhya 15.166
povinnost — Śrī caitanya-caritāmṛta Madhya 20.74, Śrī caitanya-caritāmṛta Antya 6.226, Śrī caitanya-caritāmṛta Antya 6.228
povinnosti. — Śrī caitanya-caritāmṛta Antya 14.39
svī-kṛtya
přijímá — Śrīmad-bhāgavatam 4.28.17
vidhi-kṛtya-yogaḥ
způsobilost k udílení příkazů a plnění povinnosti. — Śrīmad-bhāgavatam 5.10.11
pradakṣiṇī-kṛtya
obřadně obešel — Śrīmad-bhāgavatam 8.15.7
ubhaya-kṛtya
povinnosti v tomto i příštím životě — Śrīmad-bhāgavatam 9.6.52
puraḥ-kṛtya
ženoucí před sebou — Śrīmad-bhāgavatam 10.12.2
yūthī-kṛtya
shromáždil je — Śrīmad-bhāgavatam 10.12.3
prātaḥ-kṛtya
ranní povinnosti — Śrī caitanya-caritāmṛta Madhya 3.139
nija kṛtya
svoje povinnosti — Śrī caitanya-caritāmṛta Madhya 4.126
snāna-kṛtya
každodenní povinnost se vykoupat — Śrī caitanya-caritāmṛta Madhya 8.55
prātaḥ-smṛti-kṛtya
ranní povinnosti a vzpomínání na Nejvyššího Pána — Śrī caitanya-caritāmṛta Madhya 24.331
pakṣa-kṛtya
čtrnáctidenní povinnosti — Śrī caitanya-caritāmṛta Madhya 24.340
māsa-kṛtya
pravidelné měsíční povinnosti — Śrī caitanya-caritāmṛta Madhya 24.340
vaiṣṇavī-kṛtya
když učinil vaiṣṇavy — Śrī caitanya-caritāmṛta Madhya 25.1
vaiṣṇavera kṛtya
povinnosti vaiṣṇavy — Śrī caitanya-caritāmṛta Antya 4.79