Skip to main content

Synonyma

uddāma-kāñcī-aṅgada-kaṅkaṇa-ādibhiḥ
se zářícím pásem kolem pasu, ozdobnými pásky na rukách, náramky na zápěstích a tak dále — Śrīmad-bhāgavatam 10.3.9-10
kāñcī-kalāpa
s opaskem ze zlatých ozdob — Śrīmad-bhāgavatam 3.20.29
pásem — Śrīmad-bhāgavatam 3.28.24
malé zvonky — Śrīmad-bhāgavatam 4.8.49
kāñcī-kalāpa-valaya
ozdoby jako pás kolem boků a náramky na rukách — Śrīmad-bhāgavatam 8.6.3-7
kāñcī
pás — Śrīmad-bhāgavatam 3.28.16, Śrīmad-bhāgavatam 8.18.2
s pásem — Śrīmad-bhāgavatam 6.4.35-39
śiva-kāñcī
na posvátné místo Šiva-káňčí — Śrī caitanya-caritāmṛta Madhya 9.68
viṣṇu-kāñcī
na posvátné místo Višnu-káňčí — Śrī caitanya-caritāmṛta Madhya 9.69
tila-kāñcī
do Tila-káňčí — Śrī caitanya-caritāmṛta Madhya 9.220