Skip to main content

Synonyma

sarva-kāraṇa-kāraṇam
příčina všech příčin. — Śrī caitanya-caritāmṛta Ādi 2.107, Śrī caitanya-caritāmṛta Madhya 20.154, Śrī caitanya-caritāmṛta Madhya 21.35
kāraṇam
prostředek — Bg. 6.3, Bg. 6.3
příčina — Bg. 13.22, Śrīmad-bhāgavatam 3.17.1, Śrīmad-bhāgavatam 3.26.8, Śrīmad-bhāgavatam 4.7.50, Śrīmad-bhāgavatam 4.8.41, Śrīmad-bhāgavatam 4.23.35, Śrīmad-bhāgavatam 6.19.11, Śrīmad-bhāgavatam 8.15.27, Śrīmad-bhāgavatam 10.2.39, Śrī caitanya-caritāmṛta Madhya 24.159, Śrī caitanya-caritāmṛta Madhya 24.159
příčina. — Śrīmad-bhāgavatam 1.19.4, Śrīmad-bhāgavatam 4.11.24, Śrīmad-bhāgavatam 6.7.33, Śrīmad-bhāgavatam 6.12.8, Śrīmad-bhāgavatam 8.16.19
nejvyšší příčina — Śrīmad-bhāgavatam 3.11.42
původ — Śrīmad-bhāgavatam 3.14.29
příčinu — Śrīmad-bhāgavatam 6.17.39, Śrīmad-bhāgavatam 8.15.28, Śrīmad-bhāgavatam 10.10.1
příčinu. — Śrīmad-bhāgavatam 7.1.21
jako kāraṇaŚrī caitanya-caritāmṛta Ādi 2.53
je původní příčinou. — Śrī caitanya-caritāmṛta Madhya 8.137
mṛgatva-kāraṇam
příčina přijetí jeleního těla — Śrīmad-bhāgavatam 5.8.28
visrambha-kāraṇam
příčina víry (v tvá slova). — Śrīmad-bhāgavatam 7.6.29-30
mukti-kāraṇam
být příčinou osvobození — Śrīmad-bhāgavatam 8.8.21
patana-kāraṇam
příčinu jejich pádu (jak se to mohlo z ničeho nic stát?). — Śrīmad-bhāgavatam 10.11.2
tat-toṣa-kāraṇam
jak uspokojit Pána. — Śrī caitanya-caritāmṛta Madhya 8.58
phala-kāraṇam
příčinu toho výsledku — Śrī caitanya-caritāmṛta Antya 1.91