Skip to main content

Synonyma

ya-kāra-antam
konče slabikou yaŚrīmad-bhāgavatam 6.8.7
bha-kāra
písmene bhaŚrī caitanya-caritāmṛta Ādi 16.75
ca-kāra
slabika caŚrī caitanya-caritāmṛta Madhya 24.152
slovo caŚrī caitanya-caritāmṛta Madhya 24.301
cit-kāra
ryk — Śrī caitanya-caritāmṛta Madhya 17.33
mālā-kāra-dharma
práci zahradníka — Śrī caitanya-caritāmṛta Ādi 9.8
loka-dhik-kāra
veřejným odsouzením — Śrīmad-bhāgavatam 4.14.12
dhik-kāra
odsouzení. — Śrī caitanya-caritāmṛta Ādi 16.27
odsuzování — Śrī caitanya-caritāmṛta Madhya 13.182
trest. — Śrī caitanya-caritāmṛta Antya 3.200
parama dhik-kāra
je třeba okamžitě zavrhnout. — Śrī caitanya-caritāmṛta Antya 12.108
eva-kāra
slovo eva neboli „určitě“. — Śrī caitanya-caritāmṛta Ādi 17.23
pro zdůraznění. — Śrī caitanya-caritāmṛta Ādi 17.25
hu-huṅ-kāra
hlasitý zvuk — Śrī caitanya-caritāmṛta Madhya 2.73
huhuṅ-kāra
hlasitý řev — Śrī caitanya-caritāmṛta Madhya 17.112
huṅ-kāra kariyā
vydávaly hlasité zvuky. — Śrī caitanya-caritāmṛta Madhya 17.194
hlasitě křičící — Śrī caitanya-caritāmṛta Madhya 18.177
hā-hā-kāra
výkřiky zklamání — Śrī caitanya-caritāmṛta Madhya 5.38
hāhā-kāra
běda, běda — Śrī caitanya-caritāmṛta Ādi 17.43
hlasitý řev — Śrī caitanya-caritāmṛta Madhya 9.57
volání vyjadřující zklamání — Śrī caitanya-caritāmṛta Madhya 10.40
běda. — Śrī caitanya-caritāmṛta Madhya 14.53
kari' hāhā-kāra
vytvářející burácivý zvuk — Śrī caitanya-caritāmṛta Antya 3.200
kare hāhā-kāra
začal volat „běda, běda“. — Śrī caitanya-caritāmṛta Antya 8.57-58
kene karaha phut-kāra
proč se tváříš tak vyděšeně — Śrī caitanya-caritāmṛta Antya 2.70
karaye phut-kāra
vyjádřil zklamání. — Śrī caitanya-caritāmṛta Antya 2.63
phu-kāra karila
hlasitě křičel — Śrī caitanya-caritāmṛta Madhya 18.138
khāḥ-kāra
hýkali — Śrīmad-bhāgavatam 3.17.11
oṁ-kāra
slabika oṁ — Bg. 9.17
sat-kāra
váženost — Bg. 17.18
puruṣa-kāra
moc — Śrīmad-bhāgavatam 5.1.29
namaḥ-kāra
poklony. — Śrī caitanya-caritāmṛta Ādi 1.22
sākṣāt-kāra
setkání. — Śrī caitanya-caritāmṛta Ādi 1.98
kāra
čí — Śrī caitanya-caritāmṛta Ādi 2.79, Śrī caitanya-caritāmṛta Ādi 14.8, Śrī caitanya-caritāmṛta Ādi 16.38, Śrī caitanya-caritāmṛta Ādi 17.126
kohokoliv — Śrī caitanya-caritāmṛta Ādi 10.50, Śrī caitanya-caritāmṛta Antya 1.87
druhých — Śrī caitanya-caritāmṛta Ādi 13.107
něčím — Śrī caitanya-caritāmṛta Ādi 17.199
jehož — Śrī caitanya-caritāmṛta Madhya 9.315
kdo má. — Śrī caitanya-caritāmṛta Madhya 17.54
u všech — Śrī caitanya-caritāmṛta Antya 18.39