Skip to main content

Synonyma

kuśa-dvīpa
ostrov zvaný Kuśadvīp — Śrīmad-bhāgavatam 5.20.13
kuśa-dvīpa-okasaḥ
obyvatelé ostrova zvaného Kuśadvīp — Śrīmad-bhāgavatam 5.20.16
kuśa-dvīpaḥ
ostrov známý jako Kuśadvīp — Śrīmad-bhāgavatam 5.20.18
kuśa-krathau
Kuśa a Kratha — Śrīmad-bhāgavatam 9.24.1
kuśa
a trávy kuśa — Bg. 6.11-12
ostrá tráva — Śrīmad-bhāgavatam 1.6.13
z trávy kuśaŚrīmad-bhāgavatam 3.22.31
a Kuśa — Śrīmad-bhāgavatam 5.1.32
druh trávy potřebný k obřadům — Śrīmad-bhāgavatam 5.8.12
a trávou kuśaŚrīmad-bhāgavatam 10.7.12
kuśa-pāṇiḥ
s trávou kuśa na prstech — Śrīmad-bhāgavatam 4.21.18
kuśa-stambaḥ
tráva kuśaŚrīmad-bhāgavatam 5.20.13
kuśa-sthalī
Dvāravatī neboli Dvārakā — Śrīmad-bhāgavatam 7.14.30-33
kuśa-āsana āni'
poté, co přinesl rohože na sezení — Śrī caitanya-caritāmṛta Madhya 24.274