Skip to main content

Synonyma

mahā-arha-vaidūrya-kirīṭa-kuṇḍala
Jeho helmice a náušnice, jež byly posázeny nesmírně cennými drahokamy zvanými Vaidūrya — Śrīmad-bhāgavatam 10.3.9-10
makara-kuṇḍala-cāru-karṇa
ozdoben náušnicemi ve tvaru žraloků a překrásnýma ušima — Śrīmad-bhāgavatam 9.24.65
jhaṣa-rāja- kuṇḍala
dvou náušnic ve tvaru žraloka — Śrīmad-bhāgavatam 8.18.2
kanaka-kuṇḍala
se zlatými náušnicemi — Śrīmad-bhāgavatam 8.9.18
kuṇḍala
náušnice — Śrīmad-bhāgavatam 1.3.4, Śrīmad-bhāgavatam 1.11.19, Śrīmad-bhāgavatam 2.9.12, Śrīmad-bhāgavatam 3.8.27, Śrīmad-bhāgavatam 3.15.27, Śrīmad-bhāgavatam 3.15.41, Śrīmad-bhāgavatam 5.3.3, Śrīmad-bhāgavatam 8.12.20
Jeho náušnic — Śrīmad-bhāgavatam 3.28.29
náušnicemi — Śrīmad-bhāgavatam 4.21.4
náušnic — Śrīmad-bhāgavatam 5.25.4
s náušnicemi — Śrīmad-bhāgavatam 10.5.11, Śrīmad-bhāgavatam 10.5.11
sphurat-kuṇḍala
se zářícími náušnicemi — Śrīmad-bhāgavatam 3.14.50
maṇḍita-kuṇḍala-āsyaḥ
tvář ozdobená náušnicemi — Śrīmad-bhāgavatam 4.7.20
kuṇḍala-śriyam
krásnými náušnicemi. — Śrīmad-bhāgavatam 4.25.22