Skip to main content

Synonyma

kim akarot
co dělal — Śrīmad-bhāgavatam 10.1.10
kim akāryam
co je zakázaný čin — Śrīmad-bhāgavatam 10.1.58
kim anna-dātuḥ
zda patří zaměstnavateli, který mi dává peníze na jeho zaopatření — Śrīmad-bhāgavatam 10.10.11
kim uta anyaiḥ
nemluvě o jiných věcech — Śrīmad-bhāgavatam 1.13.20
kim anyaiḥ
k čemu je dobré všechno ostatní — Śrīmad-bhāgavatam 1.16.6
kim anyat
neexistuje jiná příčina — Bg. 16.8
co říci o — Śrīmad-bhāgavatam 4.30.27
co dalšího — Śrīmad-bhāgavatam 5.25.15
aparaiḥ kim
k čemu je potom jiné vlastnictví. — Śrīmad-bhāgavatam 7.8.42
kim uta apare
o obyčejných lidech ani nemluvě — Śrīmad-bhāgavatam 8.22.34
kim apekṣitam
co je závislost — Śrīmad-bhāgavatam 10.1.58
kim api
co říci o — Śrīmad-bhāgavatam 10.1.41
co — Śrī caitanya-caritāmṛta Antya 1.153
nějaká — Śrī caitanya-caritāmṛta Antya 1.169
nějak — Śrī caitanya-caritāmṛta Antya 1.177
každý, kdo — Śrī caitanya-caritāmṛta Antya 7.47
kim artham
za jakým účelem — Śrīmad-bhāgavatam 6.1.34-36
proč — Śrī caitanya-caritāmṛta Antya 6.285
kim asat-karmabhiḥ bhavet
jakou má cenu vykonávání dočasných plodonosných činností. — Śrīmad-bhāgavatam 6.5.14
jaký prospěch může přinést vykonávání dočasných plodonosných činností. — Śrīmad-bhāgavatam 6.5.15, Śrīmad-bhāgavatam 6.5.17
co prospěšného přináší vykonávání dočasných plodonosných činností. — Śrīmad-bhāgavatam 6.5.16
k čemu mohou být dobré dočasné plodonosné činnosti. — Śrīmad-bhāgavatam 6.5.18
k čemu je dobré vykonávat dočasné plodonosné činnosti. — Śrīmad-bhāgavatam 6.5.19
bahunā kim
v krátkosti — Śrī caitanya-caritāmṛta Madhya 23.87-91
kim ca
a cokoliv — Śrīmad-bhāgavatam 2.6.43-45
také — Śrīmad-bhāgavatam 9.9.5
kim cikīrṣasi
za jakým účelem sem přicházíš — Śrīmad-bhāgavatam 8.9.3
kim etat
co je to — Śrīmad-bhāgavatam 7.5.26
kim hariṇā
čeho se bát od Pána Viṣṇua — Śrīmad-bhāgavatam 10.4.36
kim idam
co to má znamenat — Śrīmad-bhāgavatam 5.10.7
co je to — Śrīmad-bhāgavatam 8.11.33
co to znamená — Śrīmad-bhāgavatam 9.1.17
co to je — Śrīmad-bhāgavatam 9.3.20
co je to za vůni — Śrīmad-bhāgavatam 10.6.41
kim indreṇa
čeho se bát od Indry — Śrīmad-bhāgavatam 10.4.36
kim iti
z jakého důvodu — Śrīmad-bhāgavatam 5.10.2
jānāsi kim
zdali znáš — Śrīmad-bhāgavatam 4.28.52
karavāma kim
co pro tebe mohu udělat — Śrīmad-bhāgavatam 9.14.19
co pro tebe mohu udělat (prosím, nařiď mi). — Śrīmad-bhāgavatam 10.8.3
kim
co — Bg. 1.1, Bg. 2.54, Bg. 3.33, Bg. 8.1, Bg. 8.1, Bg. 8.1, Bg. 8.1, Bg. 8.1, Bg. 10.42, Śrīmad-bhāgavatam 1.6.2, Śrīmad-bhāgavatam 1.7.1, Śrīmad-bhāgavatam 1.10.1, Śrīmad-bhāgavatam 1.14.18, Śrīmad-bhāgavatam 1.18.8, Śrīmad-bhāgavatam 1.18.13, Śrīmad-bhāgavatam 1.19.33, Śrīmad-bhāgavatam 2.3.13, Śrīmad-bhāgavatam 2.6.37, Śrīmad-bhāgavatam 2.7.46, Śrīmad-bhāgavatam 2.9.10, Śrīmad-bhāgavatam 3.2.7, Śrīmad-bhāgavatam 3.5.51, Śrīmad-bhāgavatam 3.6.39, Śrīmad-bhāgavatam 3.13.2, Śrīmad-bhāgavatam 3.13.17, Śrīmad-bhāgavatam 3.13.21, Śrīmad-bhāgavatam 3.16.21, Śrīmad-bhāgavatam 3.18.7, Śrīmad-bhāgavatam 3.20.9, Śrīmad-bhāgavatam 3.23.42, Śrīmad-bhāgavatam 4.5.4, Śrīmad-bhāgavatam 4.5.7, Śrīmad-bhāgavatam 4.8.64, Śrīmad-bhāgavatam 4.14.20, Śrīmad-bhāgavatam 4.14.45, Śrīmad-bhāgavatam 4.21.40, Śrīmad-bhāgavatam 4.22.8, Śrīmad-bhāgavatam 4.22.43, Śrīmad-bhāgavatam 4.23.27, Śrīmad-bhāgavatam 4.25.26, Śrīmad-bhāgavatam 4.30.2, Śrīmad-bhāgavatam 4.30.32, Śrīmad-bhāgavatam 4.30.32, Śrīmad-bhāgavatam 5.1.17, Śrīmad-bhāgavatam 5.2.7, Śrīmad-bhāgavatam 5.2.11, Śrīmad-bhāgavatam 5.10.12, Śrīmad-bhāgavatam 5.10.19, Śrīmad-bhāgavatam 5.19.21, Śrīmad-bhāgavatam 6.1.39, Śrīmad-bhāgavatam 6.3.1, Śrīmad-bhāgavatam 6.7.24, Śrīmad-bhāgavatam 6.9.48, Śrīmad-bhāgavatam 6.10.5, Śrīmad-bhāgavatam 6.14.23, Śrīmad-bhāgavatam 6.17.20, Śrīmad-bhāgavatam 6.18.78, Śrīmad-bhāgavatam 7.2.53, Śrīmad-bhāgavatam 7.2.54, Śrīmad-bhāgavatam 7.3.8, Śrīmad-bhāgavatam 7.3.11, Śrīmad-bhāgavatam 7.6.25, Śrīmad-bhāgavatam 7.6.25, Śrīmad-bhāgavatam 7.6.25, Śrīmad-bhāgavatam 7.7.38, Śrīmad-bhāgavatam 7.7.45, Śrīmad-bhāgavatam 7.8.18, Śrīmad-bhāgavatam 7.8.23, Śrīmad-bhāgavatam 7.8.48, Śrīmad-bhāgavatam 7.15.40, Śrīmad-bhāgavatam 8.5.11-12, Śrīmad-bhāgavatam 8.6.14, Śrīmad-bhāgavatam 8.6.15, Śrīmad-bhāgavatam 8.18.29, Śrīmad-bhāgavatam 8.22.20, Śrīmad-bhāgavatam 8.23.29, Śrīmad-bhāgavatam 9.4.2, Śrīmad-bhāgavatam 9.11.6, Śrīmad-bhāgavatam 9.15.16, Śrīmad-bhāgavatam 9.20.13, Śrīmad-bhāgavatam 10.2.21, Śrīmad-bhāgavatam 10.4.32, Śrīmad-bhāgavatam 10.8.46, Śrīmad-bhāgavatam 10.10.18, Śrīmad-bhāgavatam 10.12.12, Śrīmad-bhāgavatam 10.13.36, Śrīmad-bhāgavatam 10.13.57, Śrī caitanya-caritāmṛta Ādi 1.91, Śrī caitanya-caritāmṛta Ādi 3.66, Śrī caitanya-caritāmṛta Ādi 4.51, Śrī caitanya-caritāmṛta Ādi 4.125, Śrī caitanya-caritāmṛta Ādi 4.211, Śrī caitanya-caritāmṛta Madhya 1.190, Śrī caitanya-caritāmṛta Madhya 2.61, Śrī caitanya-caritāmṛta Madhya 4.197, Śrī caitanya-caritāmṛta Madhya 6.109, Śrī caitanya-caritāmṛta Madhya 8.72, Śrī caitanya-caritāmṛta Madhya 20.147-148, Śrī caitanya-caritāmṛta Madhya 20.147-148, Śrī caitanya-caritāmṛta Madhya 20.147-148, Śrī caitanya-caritāmṛta Madhya 20.270, Śrī caitanya-caritāmṛta Madhya 23.31, Śrī caitanya-caritāmṛta Madhya 24.100, Śrī caitanya-caritāmṛta Madhya 25.149, Śrī caitanya-caritāmṛta Antya 3.56, Śrī caitanya-caritāmṛta Antya 4.175, Śrī caitanya-caritāmṛta Antya 4.175, Śrī caitanya-caritāmṛta Antya 8.34, Śrī caitanya-caritāmṛta Antya 17.51, Nektar pokynů 11