Skip to main content

Synonyma

antaḥ-khe
uprostřed nebe — Śrīmad-bhāgavatam 3.19.14
khe avasthitaḥ yaḥ
tento Brahmā, jenž sídlil ve vyšší planetární soustavě na nebi — Śrīmad-bhāgavatam 10.13.15
khe-caraiḥ
polobohy, kteří létali po nebi — Śrīmad-bhāgavatam 3.24.8
khe-carān
lidské bytosti cestující po obloze. — Śrīmad-bhāgavatam 4.8.53
khe-carāḥ
polobozi cestující ve vesmíru — Śrīmad-bhāgavatam 4.15.19
khe-carāṇām
kteří létali po nebi — Śrīmad-bhāgavatam 3.19.6
těch, kteří létají vzduchem (Gandharvů) — Śrīmad-bhāgavatam 4.3.5-7
khe-carī
která cestovala po nebi — Śrīmad-bhāgavatam 10.6.4
khe
podoba prostoru (virāṭ-rūpa) — Śrīmad-bhāgavatam 3.5.6
ve vzduchu — Śrīmad-bhāgavatam 3.21.11
v prostoru — Śrīmad-bhāgavatam 4.1.56
na nebi — Śrīmad-bhāgavatam 4.4.28, Śrīmad-bhāgavatam 4.22.48, Śrīmad-bhāgavatam 6.8.13, Śrīmad-bhāgavatam 6.12.3, Śrīmad-bhāgavatam 8.3.32, Śrīmad-bhāgavatam 9.20.20, Śrīmad-bhāgavatam 10.12.33, Śrī caitanya-caritāmṛta Madhya 21.11
v nebi — Śrīmad-bhāgavatam 4.10.25, Śrīmad-bhāgavatam 9.8.12, Śrī caitanya-caritāmṛta Madhya 21.15
ve vyšších planetárních soustavách na nebi — Śrīmad-bhāgavatam 6.12.34
do nebe — Śrīmad-bhāgavatam 7.12.25, Śrīmad-bhāgavatam 9.7.25-26
na nebi. — Śrīmad-bhāgavatam 8.19.4