Skip to main content

Synonyma

anyera ki kāya
vedle toho, co dělali ostatní — Śrī caitanya-caritāmṛta Madhya 13.178
gauṇa artha kaya
to je také další, druhotný význam. — Śrī caitanya-caritāmṛta Madhya 24.224
garhā-artha kaya
ve smyslu pokárání. — Śrī caitanya-caritāmṛta Madhya 24.225
āṭānna artha kaya
získá se automaticky padesát osm významů. — Śrī caitanya-caritāmṛta Madhya 24.298
nānā artha kaya
jsou různé významy. — Śrī caitanya-caritāmṛta Madhya 24.318
bhinna-mātra kāya
pouze dvě různá těla — Śrī caitanya-caritāmṛta Ādi 5.5
bhāgavate kaya
ve Śrīmad-Bhāgavatamu se uvádí — Śrī caitanya-caritāmṛta Madhya 25.30
cāri kāya
čtyři těla. — Śrī caitanya-caritāmṛta Ādi 5.9
kāya-vyūha kari'
expandující se do různých těl — Śrī caitanya-caritāmṛta Ādi 6.95
kaya
je řečeno — Śrī caitanya-caritāmṛta Ādi 2.18, Śrī caitanya-caritāmṛta Ādi 5.88, Śrī caitanya-caritāmṛta Madhya 6.274, Śrī caitanya-caritāmṛta Madhya 24.152
říkají. — Śrī caitanya-caritāmṛta Ādi 2.106, Śrī caitanya-caritāmṛta Madhya 1.18, Śrī caitanya-caritāmṛta Madhya 23.17, Śrī caitanya-caritāmṛta Madhya 25.51
říká — Śrī caitanya-caritāmṛta Ādi 4.35, Śrī caitanya-caritāmṛta Madhya 2.85, Śrī caitanya-caritāmṛta Madhya 6.137, Śrī caitanya-caritāmṛta Madhya 22.5, Śrī caitanya-caritāmṛta Madhya 24.180, Śrī caitanya-caritāmṛta Antya 5.141, Śrī caitanya-caritāmṛta Antya 16.28
říká. — Śrī caitanya-caritāmṛta Ādi 6.24, Śrī caitanya-caritāmṛta Madhya 20.19, Śrī caitanya-caritāmṛta Madhya 24.145, Śrī caitanya-caritāmṛta Antya 5.129
popisují — Śrī caitanya-caritāmṛta Ādi 7.86
mluví — Śrī caitanya-caritāmṛta Madhya 2.49
popisuje. — Śrī caitanya-caritāmṛta Madhya 6.133
popisují. — Śrī caitanya-caritāmṛta Madhya 6.178
probírali — Śrī caitanya-caritāmṛta Madhya 8.56
jsou popsány. — Śrī caitanya-caritāmṛta Madhya 19.169
je řečeno. — Śrī caitanya-caritāmṛta Madhya 19.177, Śrī caitanya-caritāmṛta Madhya 24.82
říkají — Śrī caitanya-caritāmṛta Madhya 22.54
myslí se — Śrī caitanya-caritāmṛta Madhya 24.221
řekl. — Śrī caitanya-caritāmṛta Madhya 25.94
jsou vysvětleny — Śrī caitanya-caritāmṛta Madhya 25.131
matka Sarasvatī říká. — Śrī caitanya-caritāmṛta Antya 5.145
nazývá se — Śrī caitanya-caritāmṛta Antya 16.132
řekl — Śrī caitanya-caritāmṛta Antya 18.60
sarva-śāstre kaya
popsané v každé śāstřeŚrī caitanya-caritāmṛta Madhya 20.385
tina loka kaya
tři místa nebo vlastnictví Pána Kṛṣṇy. — Śrī caitanya-caritāmṛta Madhya 21.90
ātmārāma kaya
říká se, že je také ātmārāmaŚrī caitanya-caritāmṛta Madhya 24.154
śāstre kaya
je popsáno v śāstrāch.Śrī caitanya-caritāmṛta Antya 11.14
phu-kāriyā kaya
hlasitě prohlašují. — Śrī caitanya-caritāmṛta Antya 16.61
ki kāya
k čemu — Śrī caitanya-caritāmṛta Madhya 15.51
kāya
tělo — Bg. 6.13-14, Bg. 18.51-53, Śrīmad-bhāgavatam 4.21.33, Śrī caitanya-caritāmṛta Ādi 4.71, Śrī caitanya-caritāmṛta Madhya 13.163
Jejího těla — Śrī caitanya-caritāmṛta Ādi 4.79
těla. — Śrī caitanya-caritāmṛta Ādi 5.19
koho — Śrī caitanya-caritāmṛta Madhya 19.101
které — Śrī caitanya-caritāmṛta Madhya 19.102
který — Śrī caitanya-caritāmṛta Madhya 19.103
kterou — Śrī caitanya-caritāmṛta Madhya 19.104