Skip to main content

Synonyma

avatāra-kathām
vyprávění o inkarnaci Pána — Śrīmad-bhāgavatam 3.14.5
zábavy inkarnace — Śrīmad-bhāgavatam 8.24.1
bhagavat-kathām
vyprávění o Pánu — Śrīmad-bhāgavatam 3.19.33
bhartṛ-bhagavat-kathām
sláva jeho Pána, který je také Nejvyšší Osobností Božství — Śrīmad-bhāgavatam 5.19.2
katham bhavet
jak to bylo možné — Śrīmad-bhāgavatam 10.12.41
citra-katham
jejíž příběh je úžasný — Śrīmad-bhāgavatam 6.5.6-8
kīrtanya-guṇa-sat-katham
jehož transcendentální zábavy a vlastnosti jsou slavné. — Śrīmad-bhāgavatam 8.4.3-4
hari-kathām
transcendentální poselství — Śrīmad-bhāgavatam 1.6.32
slávu Pána — Śrīmad-bhāgavatam 3.15.18
katham
jak — Bg. 1.36, Bg. 2.4, Bg. 2.21, Bg. 4.4, Bg. 8.2, Bg. 8.2, Bg. 10.17, Bg. 14.21, Śrīmad-bhāgavatam 1.4.6, Śrīmad-bhāgavatam 1.6.3, Śrīmad-bhāgavatam 1.8.20, Śrīmad-bhāgavatam 1.10.1, Śrīmad-bhāgavatam 1.10.11-12, Śrīmad-bhāgavatam 1.13.45, Śrīmad-bhāgavatam 1.13.46, Śrīmad-bhāgavatam 1.19.36, Śrīmad-bhāgavatam 2.7.7, Śrīmad-bhāgavatam 3.2.3, Śrīmad-bhāgavatam 3.4.28, Śrīmad-bhāgavatam 3.7.2, Śrīmad-bhāgavatam 3.7.3, Śrīmad-bhāgavatam 3.13.16, Śrīmad-bhāgavatam 3.20.10, Śrīmad-bhāgavatam 3.22.37, Śrīmad-bhāgavatam 3.33.4, Śrīmad-bhāgavatam 4.2.2, Śrīmad-bhāgavatam 4.3.13, Śrīmad-bhāgavatam 4.9.8, Śrīmad-bhāgavatam 4.13.21, Śrīmad-bhāgavatam 4.14.9, Śrīmad-bhāgavatam 4.15.26, Śrīmad-bhāgavatam 4.17.4, Śrīmad-bhāgavatam 4.17.19, Śrīmad-bhāgavatam 4.17.21, Śrīmad-bhāgavatam 4.17.31, Śrīmad-bhāgavatam 4.20.23, Śrīmad-bhāgavatam 4.20.26, Śrīmad-bhāgavatam 4.20.30, Śrīmad-bhāgavatam 4.28.18, Śrīmad-bhāgavatam 4.28.21, Śrīmad-bhāgavatam 4.31.22, Śrīmad-bhāgavatam 5.8.26, Śrīmad-bhāgavatam 5.10.20, Śrīmad-bhāgavatam 5.22.1, Śrīmad-bhāgavatam 5.25.9, Śrīmad-bhāgavatam 5.26.1, Śrīmad-bhāgavatam 6.2.5-6, Śrīmad-bhāgavatam 6.4.10, Śrīmad-bhāgavatam 6.5.9, Śrīmad-bhāgavatam 6.5.20, Śrīmad-bhāgavatam 6.7.35, Śrīmad-bhāgavatam 6.7.36, Śrīmad-bhāgavatam 6.9.39, Śrīmad-bhāgavatam 6.14.1, Śrīmad-bhāgavatam 6.14.6, Śrīmad-bhāgavatam 6.16.45, Śrīmad-bhāgavatam 6.18.70, Śrīmad-bhāgavatam 7.1.1, Śrīmad-bhāgavatam 7.1.20, Śrīmad-bhāgavatam 7.1.48, Śrīmad-bhāgavatam 7.2.34, Śrīmad-bhāgavatam 7.2.55, Śrīmad-bhāgavatam 7.6.11-13, Śrīmad-bhāgavatam 7.6.11-13, Śrīmad-bhāgavatam 7.9.28, Śrīmad-bhāgavatam 7.9.34, Śrīmad-bhāgavatam 7.9.39, Śrīmad-bhāgavatam 8.20.3, Śrīmad-bhāgavatam 8.22.23, Śrīmad-bhāgavatam 9.1.28, Śrīmad-bhāgavatam 9.3.21, Śrīmad-bhāgavatam 9.4.65, Śrīmad-bhāgavatam 9.8.12, Śrīmad-bhāgavatam 9.8.23, Śrīmad-bhāgavatam 9.9.30, Śrīmad-bhāgavatam 9.9.31, Śrīmad-bhāgavatam 9.11.24, Śrīmad-bhāgavatam 9.23.37, Śrīmad-bhāgavatam 10.1.37, Śrīmad-bhāgavatam 10.7.8, Śrīmad-bhāgavatam 10.12.28, Śrīmad-bhāgavatam 10.13.39, Śrī caitanya-caritāmṛta Madhya 2.28, Śrī caitanya-caritāmṛta Madhya 2.58, Śrī caitanya-caritāmṛta Madhya 19.176, Śrī caitanya-caritāmṛta Madhya 21.9, Śrī caitanya-caritāmṛta Antya 1.146, Śrī caitanya-caritāmṛta Antya 1.153, Śrī caitanya-caritāmṛta Antya 1.153, Śrī caitanya-caritāmṛta Antya 1.154
proč — Bg. 1.37-38, Śrīmad-bhāgavatam 1.4.11, Śrīmad-bhāgavatam 4.1.28, Śrīmad-bhāgavatam 4.9.28, Śrīmad-bhāgavatam 4.11.12, Śrīmad-bhāgavatam 5.1.1, Śrīmad-bhāgavatam 6.5.6-8, Śrīmad-bhāgavatam 6.18.20, Śrīmad-bhāgavatam 8.24.14
jak se stalo — Śrīmad-bhāgavatam 1.4.7
how — Śrīmad-bhāgavatam 1.11.10
na základě čeho — Śrīmad-bhāgavatam 1.18.34
jak to, že. — Śrīmad-bhāgavatam 3.7.5
jak. — Śrīmad-bhāgavatam 3.27.19, Śrīmad-bhāgavatam 8.19.33
jakou má cenu. — Śrīmad-bhāgavatam 6.1.9
jak je to možné — Śrīmad-bhāgavatam 8.9.9
jak (by mohlo být) — Śrīmad-bhāgavatam 9.8.13
katham srakṣyāmi
jak budu tvořit — Śrīmad-bhāgavatam 3.12.34
katham svit
jakými prostředky — Śrīmad-bhāgavatam 6.1.39
kathām
poselství — Śrīmad-bhāgavatam 1.4.2
vyprávění. — Śrīmad-bhāgavatam 2.4.5, Śrīmad-bhāgavatam 7.1.4-5
vyprávění — Śrīmad-bhāgavatam 3.5.15, Śrīmad-bhāgavatam 3.14.1, Śrīmad-bhāgavatam 4.17.8
příběh — Śrīmad-bhāgavatam 3.13.48
slova — Śrīmad-bhāgavatam 4.21.49, Śrī caitanya-caritāmṛta Antya 17.51
oslavování — Śrīmad-bhāgavatam 5.1.5
zábavy — Śrīmad-bhāgavatam 10.13.1
mluví — Śrī caitanya-caritāmṛta Ādi 6.68
sat-kathām
transcendentální poselství — Śrīmad-bhāgavatam 4.31.28
kṛṣṇa-rāma-kathām
vyprávění o událostech spojených s Bhagavānem Kṛṣṇou a Rāmou — Śrīmad-bhāgavatam 10.11.58