Skip to main content

Synonyma

karuṇa-arṇavam
jenž je oceánem milosti — Śrī caitanya-caritāmṛta Madhya 22.1
ati-karuṇa-ātmanā
jelikož jsi nesmírně milostivý — Śrīmad-bhāgavatam 9.5.17
karuṇa--avaloka
laskavě hledí — Śrīmad-bhāgavatam 5.25.5
karuṇa-bhāṣiṇyāḥ
když brāhmaṇova manželka žalostně promlouvala — Śrīmad-bhāgavatam 9.9.33
karuṇa-hṛdaya
srdce plné soucitu — Śrī caitanya-caritāmṛta Ādi 3.98
který má velmi soucitné srdce. — Śrī caitanya-caritāmṛta Antya 9.2
karuṇa
milostivá — Śrīmad-bhāgavatam 4.21.50
milostivý. — Śrī caitanya-caritāmṛta Ādi 17.55-56
žalostná — Śrī caitanya-caritāmṛta Madhya 3.193
milostivý — Śrī caitanya-caritāmṛta Madhya 13.144
soucit — Śrī caitanya-caritāmṛta Madhya 19.187
soucitný — Śrī caitanya-caritāmṛta Madhya 22.78-80
karuṇa-ātmanām
pro ty, kdo jsou velice soucitní. — Śrīmad-bhāgavatam 4.26.9
karuṇa-ātmanā
nejmilostivější — Śrīmad-bhāgavatam 4.31.29
parama-karuṇa
nejmilostivější — Śrī caitanya-caritāmṛta Ādi 4.15-16
karuṇa svabhāva
milostivé jednání — Śrī caitanya-caritāmṛta Madhya 18.42