Skip to main content

Synonyma

akārya-karaṇa
něco, co jsi dosud nikdy neudělal. — Śrī caitanya-caritāmṛta Madhya 5.96
antaḥ-karaṇa
mysl, srdce — Śrīmad-bhāgavatam 4.17.34
srdce — Śrīmad-bhāgavatam 4.24.62
antaḥ-karaṇa-saraṇī-pānthatām
ten, kdo jde cestou srdce — Śrī caitanya-caritāmṛta Madhya 19.165
antaḥ-karaṇa-kuhare
v hloubi srdce — Śrī caitanya-caritāmṛta Antya 3.62
karaṇa-apāṭava
nedokonalost smyslů — Śrī caitanya-caritāmṛta Ādi 2.86
nedokonalost hmotných smyslů — Śrī caitanya-caritāmṛta Ādi 7.107
asmat-karaṇa- gocaram
kterou můžeme postihnout svými smysly, zvláště očima — Śrīmad-bhāgavatam 8.5.45
aviddhā-karaṇa
následování čistého Ekādaśī — Śrī caitanya-caritāmṛta Madhya 24.342
daitya-dānava-kula-tīrthī-karaṇa-śīlā-caritaḥ
jehož činnosti a charakter byly tak vznešené, že vysvobodil všechny démony (daityi) zrozené v jeho rodu — Śrīmad-bhāgavatam 5.18.7
chidā-karaṇa
rozseknutím — Śrī caitanya-caritāmṛta Antya 1.168
karaṇa-kalāpaḥ
všechny smysly — Śrīmad-bhāgavatam 5.8.22
karaṇa-āśayaḥ
smysly a mysl — Śrīmad-bhāgavatam 1.13.56
karaṇa
smyslů — Śrīmad-bhāgavatam 5.5.27, Śrīmad-bhāgavatam 5.13.24
takový čin — Śrī caitanya-caritāmṛta Ādi 7.98
instrumentál — Śrī caitanya-caritāmṛta Madhya 6.144
tento čin — Śrī caitanya-caritāmṛta Madhya 24.37
zapříčinění. — Śrī caitanya-caritāmṛta Antya 2.168
jednání. — Śrī caitanya-caritāmṛta Antya 8.77
phalī-karaṇa
rýžové plevy — Śrīmad-bhāgavatam 5.9.11
nāma-karaṇa
obřad pojmenování dítěte. — Śrī caitanya-caritāmṛta Ādi 14.18
niścaya-karaṇa
konečné rozhodnutí — Śrī caitanya-caritāmṛta Ādi 17.24
sannyāsa-karaṇa
přijetí sannyāsuŚrī caitanya-caritāmṛta Madhya 1.91
karaṇa-lakṣaṇa
způsob výstavby. — Śrī caitanya-caritāmṛta Madhya 24.343
vaiṣṇava-karaṇa
jak učinil vaiṣṇavy — Śrī caitanya-caritāmṛta Madhya 25.261
sākṣāt-karaṇa
setkáním — Śrī caitanya-caritāmṛta Antya 3.197