Skip to main content

Synonyma

abhayam-karaḥ
vždy odstraňující příčiny strachu — Śrīmad-bhāgavatam 10.2.16
anta-karaḥ
ničitel — Śrīmad-bhāgavatam 3.29.45
ten, kdo ničí — Śrīmad-bhāgavatam 4.11.19
bhayam-karaḥ
hrozná. — Śrīmad-bhāgavatam 3.12.25
loka-bhayam-karaḥ
vyvolávající strach po celém vesmíru. — Śrīmad-bhāgavatam 3.26.57
sarva-graha-bhayam-karaḥ
jenž nahání strach všem nepříznivým planetám. — Śrīmad-bhāgavatam 10.6.25-26
bhoja-yaśaḥ-karaḥ
zářící hvězda Bhojské dynastie — Śrīmad-bhāgavatam 10.1.37
dvīpa-ākhyā-karaḥ
dávající jméno ostrovu — Śrīmad-bhāgavatam 5.20.2
tat-dvīpa-ākhyā-karaḥ
dávající ostrovu jeho jméno — Śrīmad-bhāgavatam 5.20.13
indra-priyam-karaḥ
aby potěšil krále Indru. — Śrīmad-bhāgavatam 6.6.33-36
karaḥ
jednal — Śrīmad-bhāgavatam 4.12.42
daně — Śrīmad-bhāgavatam 10.5.31
vṛtti-karaḥ
zaopatří životní potřeby — Śrīmad-bhāgavatam 4.16.22
ten, kdo dává zaměstnání — Śrīmad-bhāgavatam 4.17.10-11
madhu-karaḥ
čmelák — Śrīmad-bhāgavatam 4.18.2
ādeśa-karaḥ
kdo vykonává pokyny — Śrīmad-bhāgavatam 4.20.33
padma-karaḥ
lotosová ruka — Śrīmad-bhāgavatam 7.9.26