Skip to main content

Synonyma

bandhu-kṛtya
povinnosti přítele — Śrī caitanya-caritāmṛta Madhya 7.9
bhikṣā-kṛtya
a zařizování všeho potřebného na vaření. — Śrī caitanya-caritāmṛta Madhya 17.17
bāhya-kṛtya
vnější činnosti — Śrī caitanya-caritāmṛta Antya 16.103
dina-kṛtya
denní povinnosti — Śrī caitanya-caritāmṛta Madhya 24.340
jala-kṛtya kare
koupal se a odříkával ve vodě Gāyatrī mantruŚrī caitanya-caritāmṛta Madhya 17.31
snāna-kṛtya kaila
vykoupal se — Śrī caitanya-caritāmṛta Madhya 16.123
nitya-kṛtya kari'
po dokončení svých pravidelných povinností — Śrī caitanya-caritāmṛta Antya 13.49
kṛtya
udělat — Śrī caitanya-caritāmṛta Madhya 3.62
povinnost. — Śrī caitanya-caritāmṛta Madhya 15.166
povinnost — Śrī caitanya-caritāmṛta Madhya 20.74, Śrī caitanya-caritāmṛta Antya 6.226, Śrī caitanya-caritāmṛta Antya 6.228
povinnosti. — Śrī caitanya-caritāmṛta Antya 14.39
prātaḥ-kṛtya
ranní povinnosti — Śrī caitanya-caritāmṛta Madhya 3.139
nija kṛtya
svoje povinnosti — Śrī caitanya-caritāmṛta Madhya 4.126
snāna-kṛtya
každodenní povinnost se vykoupat — Śrī caitanya-caritāmṛta Madhya 8.55
prātaḥ-smṛti-kṛtya
ranní povinnosti a vzpomínání na Nejvyššího Pána — Śrī caitanya-caritāmṛta Madhya 24.331
pakṣa-kṛtya
čtrnáctidenní povinnosti — Śrī caitanya-caritāmṛta Madhya 24.340
māsa-kṛtya
pravidelné měsíční povinnosti — Śrī caitanya-caritāmṛta Madhya 24.340
vaiṣṇavī-kṛtya
když učinil vaiṣṇavy — Śrī caitanya-caritāmṛta Madhya 25.1
vaiṣṇavera kṛtya
povinnosti vaiṣṇavy — Śrī caitanya-caritāmṛta Antya 4.79
nitya-kṛtya
každodenní povinnosti — Śrī caitanya-caritāmṛta Antya 14.22
sandhyā-kṛtya
večerní povinnosti — Śrī caitanya-caritāmṛta Antya 16.104

Filter by hierarchy