Skip to main content

Synonyma

kṛta-abhayam
jež zbavuje strachu. — Śrīmad-bhāgavatam 7.9.5
kṛta-nija-abhimānasya
který pojímal kolouška jako svého vlastního syna — Śrīmad-bhāgavatam 5.8.8
kṛta-pāda- abhivandanām
která se svému otci uctivě poklonila — Śrīmad-bhāgavatam 9.3.19
kṛta-abhiṣeka-naiyamika-avaśyakaḥ
když se vykoupal po ukončení svých každodenních vnějších povinností, jako je kálení, močení a čištění zubů — Śrīmad-bhāgavatam 5.8.1
kṛta-abhiṣekaḥ
vykonal obřadní koupel — Śrīmad-bhāgavatam 4.12.28
kṛta-amarṣāḥ
kteří byli plni zášti — Śrīmad-bhāgavatam 10.4.30
kṛta-annaḥ
měl jako potravu — Śrīmad-bhāgavatam 4.8.73
kṛta-anta
smrt — Śrīmad-bhāgavatam 4.22.35
kṛta-anta-antika-varti
vždy může nastat smrt — Śrīmad-bhāgavatam 8.22.11
kṛta-antam
zosobněná smrt, Yamarāja — Śrīmad-bhāgavatam 4.17.28
kṛta-antasya
Yamarāje — Śrīmad-bhāgavatam 8.15.29
kṛta-antaḥ
nezdolný čas — Śrīmad-bhāgavatam 4.24.56
vládce smrti — Śrīmad-bhāgavatam 4.29.54
ničivá válka — Śrīmad-bhāgavatam 9.6.13
kṛta-antena
smrtelnými údery — Śrīmad-bhāgavatam 3.2.18
kṛta-anugraha
zjevená Jeho milostí — Śrīmad-bhāgavatam 4.7.24
kṛta-anuṣaṅgaḥ
jelikož vyvinul připoutanost — Śrīmad-bhāgavatam 5.8.11
kṛta-āgasaḥ api
i když jsem se prohřešil — Śrīmad-bhāgavatam 9.5.14
kṛta-śriyā apāśrita
krása vytvořená těmito oděvy a ozdobami — Śrīmad-bhāgavatam 3.8.25
kṛta-sauhṛda-arthāḥ
velmi dychtiví vyvinout lásku (ve vztahu dāsya, sakhya, vātsalya či mādhurya) — Śrīmad-bhāgavatam 5.5.3
kṛta-ati-praṇayāḥ
kvůli pevnému přátelství — Śrīmad-bhāgavatam 8.9.23
kṛta-atithyam
toho, jemuž byla prokázána pohostinnost — Śrīmad-bhāgavatam 6.14.15
kṛta-avanāmāḥ
poklonili se — Śrīmad-bhāgavatam 4.9.1
kṛta-avatārasya
který přijal inkarnaci — Śrīmad-bhāgavatam 3.19.32
kṛta-avatāraḥ
sestoupil jako inkarnace — Śrīmad-bhāgavatam 5.6.14
který inkarnoval. — Śrīmad-bhāgavatam 6.8.19
objevuje se jako inkarnace — Śrīmad-bhāgavatam 6.9.26-27
zjevil ses jako inkarnace — Śrīmad-bhāgavatam 10.2.40
kṛta-svasti-ayanam
ozdobená příznivými znaky — Śrīmad-bhāgavatam 3.23.30
kṛta-svasti-ayanām
s příznivými šaty a ozdobami — Śrīmad-bhāgavatam 4.27.2
kṛta-svasti-ayanāḥ
byly krásně ozdobené šperky — Śrīmad-bhāgavatam 4.3.4
kṛta-añjaleḥ
který stál se sepjatýma rukama — Śrīmad-bhāgavatam 8.22.18
kṛta-añjalim
se sepjatýma rukama — Śrīmad-bhāgavatam 4.9.4
k Dhruvovi se sepjatýma rukama. — Śrīmad-bhāgavatam 4.12.1
Mahārāje Ambarīṣe, který tam stál se sepjatýma rukama — Śrīmad-bhāgavatam 9.4.43
kṛta-añjaliḥ
se sepjatýma rukama — Bg. 11.14, Bg. 11.35, Śrīmad-bhāgavatam 1.19.31, Śrīmad-bhāgavatam 3.31.11, Śrīmad-bhāgavatam 8.23.11-12, Śrīmad-bhāgavatam 9.2.10, Śrīmad-bhāgavatam 10.3.12, Śrīmad-bhāgavatam 10.8.2, Śrīmad-bhāgavatam 10.13.64
se sepjatýma rukama. — Śrīmad-bhāgavatam 3.21.12, Śrīmad-bhāgavatam 4.7.25, Śrīmad-bhāgavatam 9.16.4
kṛta-aśma-kavalaḥ
naplnil ústa kameny — Śrīmad-bhāgavatam 5.6.7
suparṇa-aṁsa-kṛta-aṅghri-pallavaḥ
Nejvyšší Pán, Osobnost Božství, jehož lotosové nohy spočívají na ramenou Garuḍy — Śrīmad-bhāgavatam 8.10.54
kṛta-bhājanāḥ
jako by si vyrobili jídelní talíře. — Śrīmad-bhāgavatam 10.13.9