Skip to main content

Synonyma

kṛṣṇa- pada-aravindayoḥ
(upřel) na lotosové nohy Pána Kṛṣṇy — Śrīmad-bhāgavatam 9.4.18-20
kṛṣṇa-arcana-prabhavā
které se vynořily vlivem upřímné služby Kṛṣṇovi — Śrīmad-bhāgavatam 5.12.15
kṛṣṇa-pada-arcana
uctívání lotosových nohou Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 20.336
kṛṣṇa-arcana-karma
činnosti uctívání Pána Kṛṣṇy. — Śrī caitanya-caritāmṛta Madhya 20.336
kṛṣṇa-arcana
uctívání Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 20.339
kṛṣṇa-arpita-prāṇaḥ
oddaný, jehož život je naplněný vědomím Kṛṣṇy — Śrīmad-bhāgavatam 6.1.16
kṛṣṇa-arthe
pro Kṛṣṇu — Śrī caitanya-caritāmṛta Madhya 22.126
kṛṣṇa-arṇava
ó oceáne Kṛṣṇy — Śrī caitanya-caritāmṛta Antya 1.155
kṛṣṇa-vatsaiḥ asaṅkhyātaiḥ
Kṛṣṇa byl obklopen nekonečným množstvím telátek a pasáčků — Śrī caitanya-caritāmṛta Madhya 21.19
kṛṣṇa-avataṁse
pro ozdobení Pána Kṛṣṇy. — Śrī caitanya-caritāmṛta Madhya 15.128-129
kṛṣṇa-avatāra-utsava
v rámci slavnosti u příležitosti Kṛṣṇova zjevení — Śrīmad-bhāgavatam 10.3.11
kṛṣṇa-avatāra
inkarnace Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 17.163
inkarnace Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 18.110, Śrī caitanya-caritāmṛta Madhya 20.365
kṛṣṇa-avatāre
v inkarnaci Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Ādi 5.152
kṛṣṇa-avatārera
inkarnací Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Ādi 5.15
kṛṣṇa avatāri'
když přiměl Kṛṣṇu, aby sestoupil — Śrī caitanya-caritāmṛta Antya 8.4
kṛṣṇa-rāmera aṁśa-viśeṣa
příslušné expanze Pána Kṛṣṇy a Pána Balarāmy — Śrī caitanya-caritāmṛta Ādi 5.153
kṛṣṇa aṁśī
Kṛṣṇa je Nejvyšší Osobnost Božství — Śrī caitanya-caritāmṛta Madhya 20.315
kṛṣṇa-aṅga
Kṛṣṇova transcendentálního těla — Śrī caitanya-caritāmṛta Madhya 21.135
Kṛṣṇovy tělesné rysy — Śrī caitanya-caritāmṛta Madhya 21.138
Kṛṣṇovo tělo — Śrī caitanya-caritāmṛta Antya 15.21, Śrī caitanya-caritāmṛta Antya 15.22
transcendentálního Kṛṣṇova těla — Śrī caitanya-caritāmṛta Antya 19.92
kṛṣṇa-aṅga-gandha
vůni Kṛṣṇova těla — Śrī caitanya-caritāmṛta Antya 15.43
vůně Kṛṣṇova těla. — Śrī caitanya-caritāmṛta Antya 19.96
kṛṣṇa-aṅge
v těle Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Ādi 4.11-12
na Kṛṣṇově těle — Śrī caitanya-caritāmṛta Antya 19.94
kṛṣṇa-aṅghri
lotosové nohy Pána, Śrī Kṛṣṇy — Śrīmad-bhāgavatam 1.19.5
lotosové nohy Pána — Śrīmad-bhāgavatam 1.19.6, Śrīmad-bhāgavatam 3.2.4
kṛṣṇa-aṅghri-padma
lotosových nohou Pána Kṛṣṇy — Śrīmad-bhāgavatam 6.3.33
kṛṣṇa-bahir-mukha
stavět se proti vědomí Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 24.136
kṛṣṇa-bahirmukha
bez vědomí Kṛṣṇy — Śrī caitanya-caritāmṛta Ādi 13.67
kṛṣṇa bala
říkej „Kṛṣṇa“ — Śrī caitanya-caritāmṛta Madhya 17.205, Śrī caitanya-caritāmṛta Madhya 17.205
kṛṣṇa-balayoḥ
Kṛṣṇa i Balarāma — Śrīmad-bhāgavatam 10.11.41
bale kṛṣṇa-nāma
zpívá Hare Kṛṣṇa mantruŚrī caitanya-caritāmṛta Madhya 18.203
kṛṣṇa kṛṣṇa bali'
říkající „Kṛṣṇa, Kṛṣṇa“ — Śrī caitanya-caritāmṛta Ādi 17.194, Śrī caitanya-caritāmṛta Madhya 19.39
kṛṣṇa bali'
pronášející svaté jméno Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 7.100
zpívající svaté jméno Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 9.62, Śrī caitanya-caritāmṛta Madhya 18.209
zpívající Kṛṣṇovo svaté jméno — Śrī caitanya-caritāmṛta Madhya 17.44
zpívající Kṛṣṇa — Śrī caitanya-caritāmṛta Antya 2.11
svayam bhagavān kṛṣṇa
Pán Kṛṣṇa je Nejvyšší Osobnost Božství — Śrī caitanya-caritāmṛta Madhya 15.139