Skip to main content

Synonyma

kānti-amṛta
nektar krásy Jeho těla — Śrī caitanya-caritāmṛta Antya 19.36
kānti-amṛta-dhāra
spršky nektaru záře Kṛṣṇova těla. — Śrī caitanya-caritāmṛta Antya 19.42
aṅga-kānti
tělesná záře. — Śrī caitanya-caritāmṛta Ādi 2.15
tělesné paprsky — Śrī caitanya-caritāmṛta Madhya 20.159
bhāva-kānti
jas extatické lásky — Śrī caitanya-caritāmṛta Ādi 4.267
extatická láska a záře — Śrī caitanya-caritāmṛta Madhya 8.279
candra-kānti
chléb z urad dálu — Śrī caitanya-caritāmṛta Madhya 14.31
deha-kānti
tělesného lesku — Śrī caitanya-caritāmṛta Madhya 13.106
záři těla — Śrī caitanya-caritāmṛta Madhya 18.118
gaura-kānti
tělesný lesk Pána Śrī Caitanyi Mahāprabhua — Śrī caitanya-caritāmṛta Antya 2.20
sama-kānti
stejný jas — Śrī caitanya-caritāmṛta Ādi 3.41
kānti
záře — Śrī caitanya-caritāmṛta Ādi 4.92, Śrī caitanya-caritāmṛta Madhya 3.110, Śrī caitanya-caritāmṛta Madhya 8.18
jas — Śrī caitanya-caritāmṛta Ādi 4.99-100, Śrī caitanya-caritāmṛta Ādi 5.184
lesk — Śrī caitanya-caritāmṛta Madhya 12.212, Śrī caitanya-caritāmṛta Madhya 13.106
třpyt — Śrī caitanya-caritāmṛta Madhya 12.213
kānti-śabde
slovem kāntiŚrī caitanya-caritāmṛta Ādi 4.93
sarva-kānti-śabdera
slov sarva-kāntiŚrī caitanya-caritāmṛta Ādi 4.94
vastra-kānti
krása šatů — Śrī caitanya-caritāmṛta Madhya 3.110
smita-kānti
sladkost Jejího úsměvu — Śrī caitanya-caritāmṛta Madhya 8.170
sundara-kānti
přitažlivý lesk — Śrī caitanya-caritāmṛta Madhya 12.214
kṛṣṇa-kānti
barva Kṛṣṇovy pleti — Śrī caitanya-caritāmṛta Antya 15.64
sama kānti
vydává záři jako — Śrī caitanya-caritāmṛta Antya 19.41