Skip to main content

Synonyma

alabdha-kāmam
nedosáhl svých vytoužených cílů — Śrīmad-bhāgavatam 6.14.21
kāmam ca
a své touhy — Śrīmad-bhāgavatam 9.4.18-20
kāmam
chtíče — Bg. 16.10, Śrīmad-bhāgavatam 3.23.3
chtíč — Bg. 16.18, Bg. 18.51-53, Śrīmad-bhāgavatam 1.17.39, Śrīmad-bhāgavatam 2.7.7, Śrīmad-bhāgavatam 7.15.22, Śrīmad-bhāgavatam 8.8.41-46
touha — Śrīmad-bhāgavatam 1.8.10, Śrīmad-bhāgavatam 4.11.22, Śrīmad-bhāgavatam 4.12.7
vše potřebné — Śrīmad-bhāgavatam 1.10.4
nezbytnosti — Śrīmad-bhāgavatam 1.10.5
touhy — Śrīmad-bhāgavatam 1.11.30, Śrīmad-bhāgavatam 3.14.17, Śrīmad-bhāgavatam 4.22.49, Śrīmad-bhāgavatam 7.12.13-14
bezvýhradná touha — Śrīmad-bhāgavatam 1.19.2
touhu — Śrīmad-bhāgavatam 3.14.15, Śrīmad-bhāgavatam 8.23.4
tuto sexuální touhu — Śrīmad-bhāgavatam 3.14.22
jaké si zasloužíme — Śrīmad-bhāgavatam 3.15.49
podle tvé touhy — Śrīmad-bhāgavatam 3.21.28
jak si přeješ — Śrīmad-bhāgavatam 3.24.38, Śrīmad-bhāgavatam 9.13.11
smyslový požitek — Śrīmad-bhāgavatam 3.32.1, Śrīmad-bhāgavatam 7.5.52, Śrīmad-bhāgavatam 8.20.2
vytoužené předměty — Śrīmad-bhāgavatam 4.21.10
tužeb — Śrīmad-bhāgavatam 4.21.39
chtivé — Śrīmad-bhāgavatam 4.22.20
vytoužené věci — Śrīmad-bhāgavatam 4.25.28
chtivé touhy — Śrīmad-bhāgavatam 5.1.18
s plným uspokojením — Śrīmad-bhāgavatam 5.5.23
toužící uspokojit — Śrīmad-bhāgavatam 6.14.25
podle touhy — Śrīmad-bhāgavatam 6.15.11
přání — Śrīmad-bhāgavatam 6.18.36
jak si přeje — Śrīmad-bhāgavatam 7.2.54
nakolik je nutné — Śrīmad-bhāgavatam 8.14.7
podle toho, co je nezbytné k životu — Śrīmad-bhāgavatam 8.19.20
smyslné touhy — Śrīmad-bhāgavatam 8.20.25-29
podle svého přání — Śrīmad-bhāgavatam 9.1.38-39
vytoužené — Śrīmad-bhāgavatam 9.1.40
jak si ona bude přát — Śrīmad-bhāgavatam 9.6.39-40
co si lze v hmotném světě přát — Śrīmad-bhāgavatam 9.9.45
jak se Ti zlíbí — Śrīmad-bhāgavatam 9.10.15
podle své touhy — Śrīmad-bhāgavatam 9.14.24
pro své uspokojení — Śrīmad-bhāgavatam 10.9.8
všechny touhy — Śrī caitanya-caritāmṛta Madhya 22.137-139
chtivých hmotných tužeb — Śrī caitanya-caritāmṛta Antya 5.48
pūrṇa-kāmam
plně spokojenému — Śrīmad-bhāgavatam 1.11.4-5
yathā-kāmam
dle přání — Śrīmad-bhāgavatam 4.18.13
tolik, kolik si lze přát — Śrīmad-bhāgavatam 4.22.58