Skip to main content

Synonyma

aiche kāma
takové věci. — Śrī caitanya-caritāmṛta Madhya 24.242
kāma-arka-tapta-kumudinī
jako lilie rozpalující se sluncem chtivých tužeb — Śrī caitanya-caritāmṛta Antya 19.38
kāma-bhoge
aby si mohla užívat s Kṛṣṇou — Śrī caitanya-caritāmṛta Madhya 21.116
kāma-bāṇe
šípem Amora — Śrī caitanya-caritāmṛta Madhya 8.115
kāma-bīje
duchovním semínkem touhy zvaným klīmŚrī caitanya-caritāmṛta Madhya 8.138
caitanyera kāma
všechny touhy Pána Śrī Caitanyi Mahāprabhua. — Śrī caitanya-caritāmṛta Ādi 5.156
kāma chāḍi'
vzdávající se všech tužeb po hmotném požitku — Śrī caitanya-caritāmṛta Madhya 22.41
chāḍi' saba kāma
poté, co se vzdají všech druhů hmotných tužeb. — Śrī caitanya-caritāmṛta Madhya 24.218
kāma-cāra-kriyāsu
extravagance — Śrī caitanya-caritāmṛta Madhya 24.69
kāma-devam
chtivé touhy. — Śrī caitanya-caritāmṛta Madhya 13.79
kāma-dhenu
krávy, které plní každé přání — Śrī caitanya-caritāmṛta Madhya 14.223
krav kāma-dhenu, které mohou dát neomezené množství mléka — Śrī caitanya-caritāmṛta Madhya 14.228
krav plnících přání — Śrī caitanya-caritāmṛta Madhya 15.179
kāma-doṣe
vada v podobě chtíče. — Śrī caitanya-caritāmṛta Ādi 4.195
kāma-gandha
sebemenší náznak chtíče — Śrī caitanya-caritāmṛta Ādi 4.172
kāma-gandha-hīna
bez jediné stopy po chtíči. — Śrī caitanya-caritāmṛta Ādi 4.197
bez sebemenšího pachu chtíče — Śrī caitanya-caritāmṛta Ādi 4.209
bez nádechu hmotného chtíče — Śrī caitanya-caritāmṛta Antya 7.39
kāma-gāyatrī
hymny tužeb — Śrī caitanya-caritāmṛta Madhya 8.138
kāma-gāyatrī-mantra-rūpa
Kāma-gāyatrī mantraŚrī caitanya-caritāmṛta Madhya 21.125
śata-janera kāma
práci stovek lidí. — Śrī caitanya-caritāmṛta Madhya 12.114
kāma-jñāna
považování za Amora — Śrī caitanya-caritāmṛta Antya 17.57
koṭi-kāma
deset miliónů Amorů — Śrī caitanya-caritāmṛta Ādi 4.242-243
kāma-krīḍā
zábavy plné sexuálního požitku — Śrī caitanya-caritāmṛta Madhya 8.187
smyslné hrátky — Śrī caitanya-caritāmṛta Madhya 8.215
kāma
touha — Bg. 5.23, Śrīmad-bhāgavatam 1.8.35, Śrīmad-bhāgavatam 10.13.53, Śrī caitanya-caritāmṛta Madhya 21.104
chtíč — Bg. 16.11-12, Śrīmad-bhāgavatam 3.25.16, Śrī caitanya-caritāmṛta Ādi 4.164, Śrī caitanya-caritāmṛta Ādi 4.165, Śrī caitanya-caritāmṛta Ādi 4.171, Śrī caitanya-caritāmṛta Madhya 8.215, Śrī caitanya-caritāmṛta Antya 5.45-46
uspokojování smyslů — Bg. 18.34, Śrī caitanya-caritāmṛta Ādi 1.90
hmotné touhy — Śrīmad-bhāgavatam 8.8.20, Śrī caitanya-caritāmṛta Madhya 24.198
touha. — Śrī caitanya-caritāmṛta Ādi 4.36-37, Śrī caitanya-caritāmṛta Madhya 1.282
milenecká láska — Śrī caitanya-caritāmṛta Ādi 4.115
chtíč. — Śrī caitanya-caritāmṛta Ādi 4.162
Amor — Śrī caitanya-caritāmṛta Madhya 2.75
konání povinnosti — Śrī caitanya-caritāmṛta Madhya 19.23
všechny touhy — Śrī caitanya-caritāmṛta Madhya 21.97
chtivých tužeb — Śrī caitanya-caritāmṛta Madhya 22.14-15
hmotných tužeb — Śrī caitanya-caritāmṛta Madhya 22.140
chtivých tužeb neboli Amora — Śrī caitanya-caritāmṛta Antya 1.151
touhu — Śrī caitanya-caritāmṛta Antya 3.241
zájem. — Śrī caitanya-caritāmṛta Antya 8.46