Skip to main content

Synonyma

kāmaḥ
chtíč — Bg. 3.37, Bg. 16.21, Śrīmad-bhāgavatam 2.7.7, Śrīmad-bhāgavatam 3.12.26, Śrīmad-bhāgavatam 5.6.5, Śrī caitanya-caritāmṛta Ādi 4.163, Śrī caitanya-caritāmṛta Madhya 8.216
sarva-kāmaḥ
ten, jehož touhy po hmotném požitku nemají konce — Śrī caitanya-caritāmṛta Madhya 22.36
plný všech hmotných tužeb — Śrī caitanya-caritāmṛta Madhya 24.90
plný všemožných hmotných tužeb — Śrī caitanya-caritāmṛta Madhya 24.197
mokṣa-kāmaḥ
ten, kdo touží po splynutí s Brahmanem — Śrī caitanya-caritāmṛta Madhya 22.36
toužící po osvobození — Śrī caitanya-caritāmṛta Madhya 24.90, Śrī caitanya-caritāmṛta Madhya 24.197
samasta-kāmaḥ
všeho vytouženého — Śrī caitanya-caritāmṛta Madhya 21.33
satya-kāmaḥ
Absolutní Pravda — Śrī caitanya-caritāmṛta Madhya 14.158

Filter by hierarchy